SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ५६५ सुधा टीका स्था० ५ ०१ सू०१२ पञ्चं विग्रहस्थानादिनिरूपणम् दीनि, भावतो ज्ञानादीनि अत्र भावरस्नाधिकाराद रत्नैः=ज्ञानादिभिः व्यवहरतीति रात्निकः, तम् अनतिक्रम्य यथारात्निकं, तस्य भावस्तत्ता तया पर्यायज्येष्ठानुसारेणेत्यर्थ, कृतिकर्म-वन्दनकं न सम्यक् प्रयोक्तृ - अन्तर्भावितण्यर्थत्वात् प्रयोजयितृ भवतीति द्वितीयं स्थानम् २ | तथा - आचाचेपिाध्यायं यानि श्रुतपर्यवजातानि= सूजार्थप्रकारान् सूत्रभेदान् धारयति - अवगच्छति तानि काले काले = यथावसरं नो सम्यक् प्रवाचयितृ=पाठयि भवतीति तृतीयं स्थानम ३, सम्प्रति ' आचार्येण उपाध्यायेन च कस्मै कस्य सूत्रस्य अनुमवाचनादातच्या ' इति प्रोच्यते । तथाहि त्रिवर्षपर्यायेभ्यः साधुभ्य आचारकल्पनामाध्याय अपने गण में पर्याय ज्येष्टके अनुसार बन्दना आदि कृतिकर्मका सम्यक् रीति से प्रयोक्ता-फरानेवाला नहीं होता है, उस आचार्य उपा ध्यायके गणमें कलहको उत्पन्न करानेवाला यह द्वितीय कारण है २ । तृतीय कारण ऐसा है- "आचार्योपाध्यायं गणे यानि श्रनपर्यवजातानि धारयति तानि काले काले नो सम्यक् अनुप्रवाचयिता भवति ३ " हि जो आचार्य और उपाध्याय जिन श्रुतपर्ययजनों को सूत्रार्थ प्रकारोंकोसूत्र भेदोंको जानता है, उनको वह यदि समय २ पर अच्छी तरह से अपने शिष्यों नहीं पाता है, तो इससे भी आचार्य या उपाध्याय के गणमें कलहको उत्पन्न करानेवाला यह तृतीय कारण है, अब आचार्य और उपाध्यायको किस शिष्य के लिये किस सूत्रकी अनुप्रवाचना देनी चाहिये, यह प्रकट किया जाता है-तीन वर्षकी जिसकी दीक्षा हो गई है, ऐसे साधुके लिये आचारकल्प नामक अध्यપેાતાના ગણુમા દીક્ષાપર્યાયની અપેક્ષાએ જ્યેષ્ઠતા અનુસાર વણા આદિ કૃતિક નુ સારી રીતે પાલન કરાવનારા હાતા નથી, તેમના ગણુમાં કલહુ ઉત્પન્ન થવાને! સંભવ રહે છે. त्रीनु ४२ - " आचार्योपाध्यायं गणे यानि श्रुतपर्यवजातानि धारयति तानि काले काले नो सम्यक् अनुश्वाचयितो भवति " के मायार्य अने या ધ્યાય જે શ્રુત પર્યં વાતાને-જે સૂત્રા પ્રકારાને-જે સૂત્ર ભેદને જાણે છે, પણ પેાતાના શિચેને ચેગ્ય સમયે તેના સારી રીતે અભ્યાસ કરાવતા નથી, તે આચાર્ય અને ઉપાધ્યાયના ગણમાં પશુ કલહે ઉત્પન્ન થવાના સભવ રહે છે. હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે આચાય અથવા ઉપાધ્યાયે કયા શિષ્યને કયારે ઠયા સૂત્રની અનુપ્રવાચના દેવી એઇએ, એટલે કે કયા શાસ્ત્રના અભ્યાસ કરાવવે! જોઇએ
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy