SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ५ उ० १ सू०९ शरीरगतधर्मविशेषनिरूपणम् ५१३ टीका--' पहि ठाणेहि ' इत्यादि पञ्चभिः स्थानः पूर्वपश्चिमकानां जिनानां भरतैरवतेषु प्रत्येकं ये चतुर्विंशतिर्जिनास्तेषु प्रथमान्तिमजिनानां दुर्गमं भवति । दुःखेन गम्यते-ज्ञायत इति दुर्गम काठिन्यं कृच्छ्रवृत्तिः,, तान्येव स्थानान्याह-तद्यथा-दुराख्येयम्-दुःखेन आख्यायते कथ्यते यद् वस्तुतत्वं तत्-आसेवनशिक्षाग्रहणशिक्षारूपमित्यर्थः । शिष्याणाम् ऋजुजडत्वेन वक्रजडत्वेन च वस्तुतत्वाख्याने प्रथमान्तिमतीर्थकृतां काठिन्यं भवतीति बोध्यम् १। तथा-दुर्विभाज्यम्-शिष्याणां बुद्धौ, वस्तु इस प्रकारसे शरीरोंका प्रतिपादन करके अब सूत्रकार शरीरगत धर्म विशेषोंका " पंचहि ठाणेहिं" यहाँसे लगाकर "पंच अज्जवट्ठाणा" यहां तक सन्दर्भ द्वारा प्रतिपादन करते हैं___ 'पंचहि ठाणेहिं पुरिमपच्छिमगाणं' इत्यादि सू० ९ ॥ टीकार्थ-भरतक्षेत्र एवं ऐरवत क्षेत्र संबंधी जो चौघीस तीर्थङ्कर हैं, उनमेंसे प्रथम और अन्तिम जो जिन हैं, उनको पांच कारणोंसे कठिनता होती है-वे पांच कारण इस प्रकारसे हैं-दुराख्येव १ दुर्विभाज्य २ दुर्दश ३ दुस्तितिक्ष ४ और दुरनुचर ५। जो वस्तुतत्त्व दुःखसे-कठिनतासे कहा जाता है, वह दुराख्येय है, यह आसेवन शिक्षा एवं ग्रहणशिक्षारूप होता है, तात्पर्य इसका ऐसा है, कि शिष्योंको ऋजुजड होनेसे और वक्रजड होने से वस्तुतत्त्वके कथनमें प्रथम और अन्तिम इन दो तीर्थ આ પ્રકારે શરીરનું પ્રતિપાદન કરીને હવે સૂત્રકાર શરીરગન ધર્મविशेबान " पंचहि ठाणेहि " ! सूत्रथी र “ पंच अज्जवट्ठाणा " AL સૂત્ર પર્યન્તના સૂત્ર દ્વારા પ્રતિપાદન કરે છે– “पंचहि ठाणेहिं पुरिमपच्छिमगाणं " त्या ટીકાઈ–ભરતક્ષેત્ર અને એરવત ક્ષેત્રના જે ૨૪ તીર્થકર થયા છે, તેમાંના પહેલા અને છેલ્લા તીર્થ કરોને નીચેના પાંચ કારણોને લીધે ઉપદેશ આપqाम 6नता-४२४८०- ५६ 80-(१) (२७येय, (२) दुKिelorय, (3) ६ (४) दुस्तितिक्ष भने (५) हुनुय२. . (૧) જે વસ્તુતત્વને ખપૂર્વક-ઘણું મુશ્કેલીથી પ્રતિપાદિત કરી શકાય છે, તેને રાખેય કહેવાય છે. તે આસેવનશિક્ષા અને ગ્રહણુશિક્ષા રૂપ હોય છે. આ કથનનું તાત્પર્ય એ છે કે પહેલા અને છેલ્લા તીર્થંકરના શિષ્ય બાજુ જડ અને વજડ હેવાથી વસ્તુતત્વનું કથન કરવામાં પહેલા અને છેલ્લા તીર્થંકરને
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy