SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५३० गानाशाचे स्पर्शादिसंख्यामाह---' सव्वेवि णं' इत्यादि-सर्वाण्यपि वादग्रूपधराणि पर्याप्तकत्वेन रथूलाकारधारीणि कलेवराणि शरीराणि पश्चवर्णानि मनुम्यादीना. मवयवभेद भिन्नानि कृणादि शुक्लान्तानि पञ्चवर्णानि, यक्षिगोलकादिषु तथैवोपलच्धेः, तथा-द्विग पानि सुरभिदुरभिमंदगन्धद्वयविमिष्टानि, अष्ट. स्पर्शानि-कठिनमृदुशीतोष्णगुरुळपुस्निग्यरक्षात्मकानि च भवन्ति । अवादररूपधराणि शरीराणि तु न नियत-वर्ण रसगन्धस्पर्शसंपन्नानि भवन्ति, थप. प्तित्वेन अरयविभागाभावादिति ॥मू० ८॥ ___शरीराणि प्ररूपितानि, सम्नति शरीरगतान धर्मविशेषान ‘पंचहि ठाणेहि । इत्यारभ्य ‘पच अज्जबहागा' इत्यन्तेन सन्दर्भगाह मूलम् ----पंचहि ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भनइ, तं जहा-दुआइयवं दुविभज्नं दुपस्सं दुतितिक्खं दुररिक शरीर में पांच वर्ण और पांच रस होते हैं। यादररूपको धारण करनेवाले पर्यातक होनेसे स्यूलाकारको धारण करनेवाले समस्त शरीर पांच वर्णों वाले मनुष्यारिकों के शरीरोंके वर्णो के भेदसे भिन्न २ कृष्णादि शुक्लान्तवर्णों वाले होले जैसे-अक्षिगोलक आदिकोंमें देखा जाता है, तथा दो गंधोंवाले सुन दुरभि गंधोंवाले होते हैं, एवं कठिन, मृदु, शीत, उष्ण, तुल, लस, मिनग्ध और रुक्ष इन आठ स्पर्शो वाले होते हैं। परन्तु जो सादर रूपको धारण करनेवाले शरीर हैं, वे नियत वर्गी, रस, गंब, और पन इन वाले नहीं होते हैं, क्योंकि ये अपर्याप्तक होते हैं, अतः इनमें अपयद विभागका अभाव रहता है ।मृ.८॥ लियसरीरे पचवन्ने पण्णत्ते " मा थनना भावार्थ में मोहारि શરીરમાં પાંચ વર્ણ અને પાંચ રસને સદ્દભાવ હોય છે બાદર રૂપને ધારણ કરનારા પર્યાપ્તક હોવાથી સ્થૂલાકારને ધારણ કરનારા સમસ્ત શરીરે પાંચ વર્ણવાળા મનુષાદિકેના શરીરના વર્ષોના ભેદથી ભિન્ન ભિન્ન એવાં કૃષ્ફથી લઈને શકલ પર્યન્તના વર્ણવાળાં હોય છે. અક્ષિગોલક વગેરેમાં એવું જોવામાં આવે છે, તથા તેમના શરીરે બે ગવાળાં-સુમિ અને સુરભિ ગવાળ डाय छ, भने नि, भृढ, शीत, Got], गुरु, मधु, विनय भने ३क्ष, मा આઠ સ્પર્શીવાળાં હોય છે પરંતુ જે અબાદર રૂપને ધાર કરનારાં શરીર છે, તેઓ નિયત વર્ણ, રસ, ગન્ય અને સ્પર્શવાળાં હેતા નથી, કારણ કે તેઓ અપર્યાપ્તક હોય છે. તેથી તેઓમાં અવયવ વિભાગનો અભાવ રહે છે સૂ૦ ૮
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy