SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ५ उ०१ सू०८ नारकादीनां शरीरनिरूपणम् तथाविध कार्योत्पत्तौ तीर्थकरप्रभृतिसमीपगमनाय चतुर्दशपूर्वधारिभिर्यत् तत् शरीरमाहारकम् । उक्तं च " कन्जम्मि समुप्पण्णे, सुयकेवलिणा विसिट्ठलद्धीए । जं एस्थ आहरिज्जइ, भणति आहारगं तंतु ॥१॥ छाया-कार्ये समुत्पन्ने श्रुत केवलिना विशिष्टलब्ध्या । यदत्र आहियते भणन्ति आहारकं तत्तु ॥१॥ इति । आहारकशरीरकरणे चामूनि कारणानि भवन्ति । - पाणिदय रद्धिदरिसण छउमत्थोवग्गहण हेउं वा । संसयवोच्छेयत्थं, गमणं जिणपायमूलम्मि ॥१॥" छाया-प्राणिदयद्धि दर्शनार्थम् छद्मस्थोवग्रहण हेतो वा । संशयव्युच्छेदार्थ वा गमनं जिनपादमूले ॥१॥ इति । इदं च कार्यसमाप्तौ पुनर्मुच्यते याचितोपकरणवत् । एतच्चाहारकं लोके कदाचित् सर्वथाऽपि न भवति । तस्य विरहस्तु जघन्यत एक समयम् उत्कर्पतः कार्थकी उत्पत्तिके समय तीर्थङ्कर आदिके समीप जाने के लिये निर्मित किया जाता है, यह आहारक शरीर है। कहा भी है-“फज्जस्मि समुपपणे " इस गाथाका अर्थ पूर्वोक्त जैसाही है। ओहारक शरीरके करनेमें ये चार कारण हैं-" पाणियरिद्धिदरिलण" इत्यादि । प्राणियोंके ऊपर दयाके निमित्त ऋद्धि दर्शनके लिये२ छमस्थोंके ऊपर अनुग्रह करने के लिये ३ संशय निराकरण करने के लिये ४ भगवानके समीप जाते हैं । इससे आहारक शरीरका निर्माण होताहै, जब ये पूर्वोक्त कार्य समाप्त हो जाते हैं, तब यह आहारक शरीर जिसके शरीरमेंसे प्रकट होता है, उसी में समा जाता है, यह आहारक शरीर लोकमें કરવામાં આવે છે તે શરીરને આહારક શરીર કહે છે. કહ્યું પણ છે કે" कज्जम्मि समुप्पण्णे " त्यात मा सायानी अर्थ ५९सा प्रमाणे ०४ छ. माडा२४ शरीर वामन मा यार ४१२णे! छे. " पाणिदयरिद्धिदरिसणं " त्याह-प्राणीमा ५२ च्या ४२वाने सिभित्त, ऋद्धि દર્શનને માટે, છઠ્ઠસ્થ પર અનુગ્રડ કરવાને માટે, અને શંકા નિવારણ કરવા ભગવાનની પાસે જવાને માટે તેઓ આહારક શરીરનું નિર્માણ કરે છે જ્યારે તેમનું તે કાર્ય સિદ્ધ થઈ જાય છે ત્યારે તે આહારક શરીર જેના શરીરમાંથી પ્રકટ થયું હોય છે તેને જ શરીરમાં સમાઈ જાય છે. કયારેક તે લેકમાં
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy