SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ स्थानाही उक्तंच-तत्थोदारमुरालं, उरलं ओराल महव विन्नेयं । ओरालियं तु पढमं, पडुच्च तित्थेसरसरीरं ॥१॥ भन्नइ य तहोरालं, वित्यरवंत वणस्सइं पप्प । पगईए नत्थि अन्नं, एइहमेत्तं विसालंति ॥२॥ उरलं थेवपए सोचचियपि महल्लगं जहा भिडं। मंसद्विण्हारपद्धं, ओरालं समयपरिभासा ॥३॥ छाया-तत्रोदारमुरालमुरलमोरालमथवा विज्ञेयम् । औदारिकमिति प्रथमं प्रतीत्य तीर्थेश्वरशरीरम् ॥१॥ भण्यते च तथोरालं विस्तरवन्तं वनस्पतिं प्राप्य । प्रकृते नास्ति अन्यत् एतावन्मानं विशालमिति ।।२।। उरलं स्तोकप्रदेशोपचितमपि महद् यथा भिण्डम् । मांसास्थिस्नायुबद्धमोरालं समयपरिभाषा ।। इति ॥ शरीरस्य द्वितीय भेदमाह-वैक्रियम्-विविधा विशिष्टा वा किया विक्रिया, तस्यां भवं वैक्रियम् । उक्तंच-"विविहा व विसिट्ठा वा, किरिया विकिरिया, तीए जं भवंतमिह बेउन्नियं, तयं पुण नारगदेवाण पगईए ॥" छाया-विविधा वा विशिष्टा वा क्रिया विक्रिया, तस्यां यद् भवं तदिहवैक्रिय, तत्पुनः नारकदेवानां प्रकृत्या ।। इति ॥ विविधशरीराणां विविधक्रियाणां च करणे समर्थ शरीरमित्यर्थः ॥२॥ अथ तृतीयमेदमाह-आहारकम-आह्रियते विशिष्टलध्या उपादीयते "तत्थोदारमुरालं" इत्यादि । इन गाथाओंका अर्थ पूर्वोक्त रूपसे ही है। विविध अथवा विशिष्ट क्रियाको नाम विक्रिया है, इस क्रियामें जो होताहै, वह विक्रियाहै। कहा भीहै-"विविहाव विसिहावा" विक्रियासे जो शरीर नारक और देवोंको होता है, वह वैक्रिय शरीर है २॥ जो शरीर चतुर्दश पूर्वधारियों द्वारा विशिष्ट लब्धिके प्रभावसे तथाविध भांसाध्थिी युत उतi नथा. ४धु ५५छ -" तत्थोदारमुरालं" याल. આ ગાથાઓને અર્થ ઉપર કહ્યા પ્રમાણે જ સમજે. વિવિધ અથવા વિશિષ્ટ કિયાનું નામ વિક્રિયા છે. આ ક્રિયા વડે જે શરીરનું નિર્માણ થાય છે તેને વૈદિય શરીર કહે છે. કહ્યું પણ છે કે"विविहा व विसादा वा" या वैठिय शरीरमा समानार। मन वामां खाय छे. ચૌદ પૂર્વધારીઓ દ્વારા વિશિષ્ટ લબ્ધિના પ્રભાવથી, કઈ ખાસ પ્રજન ઉદ્દભવવાથી તીર્થકર આદિની સમીપે જવાને માટે જે શરીરનું નિર્માણ
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy