SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ૨૭% स्थामाङ्गसूत्रे D टीका-" चउधिहे वाही" इत्यादि व्याधिः-रोगः चतुर्विधः प्रज्ञप्तः, तद्यथा-वातिकः-बातो-वायुः, तस्माज्जातो वातिका वायुप्रकोपोत्पन्नः १, पैत्तिकः-पित्तप्रकोपभवः २, श्लैष्मिकःकफप्रकोपजातः ३, सानिपातिक वातादिपु द्वयोस्त्रयाणां वा संयोगजः । वातादीनां स्वरूपमन्यत्राभिहितम् । तत्र वातस्वरूपं यथा "तत्र रूक्षो लघुः १ शीतः २ खरः ३ सूक्ष्म ४ श्चलो ५ ऽनिल " इति । पित्तस्य यथा-पित्तं सस्नेह १ तीक्ष्णो २ ष्णं ३ लघु ४ विथ ५ सरं ६ द्रवम् ७।" इति, कफस्य-यथा-कफो गुरु १ हिंमः २ स्निग्धः ३ प्रक्छेदी ४ टीकार्थ-व्याधि नाम रोगका है वातके प्रकोपसे जो रोग होता है वह वातिक व्याधि है, पित्तके प्रकोपसे जो व्याधि उत्पन्न होती है वह पैतिक व्याधि है, कफके प्रकोपसे जो रोग उत्पन्न होता है वह श्लैष्मिक व्याधि है, एवं वात आदिकोंमें दो या तीनके संयोगसे जो व्याधि उत्पन्न होती है वह सान्निपातिक व्याधि है । वातादिकों का स्वरूप अन्यत्र कहा गया है जैसे-वातका स्वरूप ऐसा है "तत्र रूक्षो लघुः शीतः" इत्यादि अनिल अर्थात् वायु, हलका ठंडा खर कर्कश स्पर्शवाला, सूक्ष्म और चल-चलन स्वभाववाला होता है । पित्तका स्वरूप ऐसा है-"पित्तं सस्नेह तीक्ष्णोष्णं " पित्त चिकना, तीखा, उष्ण-गरम, हलका, कच्चो गन्धवाला सर-सरण-गमन स्वभा. ववाला, द्रव-तरल और ढीला होता है । ટકાથ-વ્યાધિ એટલે રે. વાયુના પ્રકોપથી જે રોગ થાય છે તેને વાતજનિત વ્યાધિ કહે છે. પિત્તના પ્રકોપથી જે રોગ થાય છે તેને પિત્તજન્ય વ્યાધિ કહે છે. કફના પ્રકોપથી જે રોગ થાય છે તેને લેમ્બિક વ્યાધિ (કફ જનિત व्याधि) से छे. વાત, પિત્ત અને કફ, આ ત્રણેના પ્રકોપથી અથવા તેમાંથી ગમે તે બેના પ્રકોપથી જનિત રંગને સાનિ પાતિક વ્યાધિ કહે છે. વાતાદિકનું સ્વરૂપ અન્યત્ર પ્રકટ કરવામાં આવ્યું છે. વાતનું સ્વરૂપ નીચે પ્રમાણે કહ્યું છે "तत्र रूक्षो लघुः शीतः " त्या मनिस-पायु-पवन-6aal,831, ખર-ઠેર સ્પર્શવાળ, સૂક્ષ્મ અને ચલ–ચલન સ્વભાવવાળો હોય છે. पित्त २१३५ मा प्रमाणे छ “ पित्तं सस्नेह तीक्ष्णोणं " ,त्यादि पित्त थि४', तीe, , गरम, इस, ४ायी वाणु, स२-२२-गमन સ્વભાવવાળુ દ્રવ–તરલ અને ઢીલું હોય છે,
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy