SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२७ सुधा टीका स्था०४ १०३ सू० २७ साघोः सुखशय्यानिरूपणम् डारे, 'अहं मुण्डः' इत्यारभ्य प्रबजित इत्यन्तं प्राग्वद् वोध्यम् , तावत्मभृति तस्मात्मालादारभ्य अहं संवाहनादिकं न लभे, शेषं व्याख्यातपूर्वम् । इति चतुर्थी दुःखशयया । ४ । सू० २६ ।। अथ सुखशय्यानिरूप्यते टीका-" चत्तारि सुहसेज्जाओ" इत्यादि-सुखशय्या:-सुखदाः शय्याः सुखशय्याः, ता द्रव्यभावभेदेन द्विविधाः, तत्र द्रव्यतस्तथाविधसुखदपयादिरूपाः, भावतः स्वस्थचित्तत्वेन सुश्रमणत्वस्वभावाः, ताः प्रवचनश्रद्धा १-परला भानिच्छा २-कामानाशंसना ३-वेदनासम्यक्सहनरूपाश्चतस्रः प्रज्ञप्ताः, तत्र प्रथमा सुखशय्या-स खलु मुण्डो भूत्वा अगाराद् अनगारितां प्रव्रजितो नैर्गन्थे प्रवचने निश्शङ्कितो निष्काक्षितो यावत् नो विनिघातमापद्यत इति । १ । द्वितीया शोधन जलसे करना, न्हाना स्नान करना इसका नाम गात्रोत्क्षालन है। बाकी का सब कथन मूल जैसा है ॥ २६॥ __ अब सुख शय्याके विषयमें खूत्रकार कहते हैं, कि सुखशय्याभी चार प्रकारकी है। यह-सुखशय्या द्रव्य-भावके मेदसे दो प्रकार है, तथाविध सुखकारक पल्यङ्क-पर्यङ्क आदिरूप द्रव्यसुखशय्या है, और स्वस्थ चित्तसे सुश्रमण स्वभावरूप भावसुखशय्या है। यह भावरूप सुखशय्या-प्रवचन श्रद्धारूपसे, परलाभकी इच्छा न करने रूपसे, और वेदना सम्यक् सहनरूपसे चार प्रकारकी है-इनमें प्रवचन श्रद्धारूप जो सुखशय्या है वह इस प्रकारसे है, जब मुण्डित होकर कोई पुरुप गृहस्थावस्थासे अनगारावस्थाको प्राप्त होता है तब वह नेग्रन्थ प्रवचन में निश्शङ्कित होता है, निष्काङ्कित आदि विशेषणोंवाली है, अतः वह धर्मभ्रष्ट नहीं होता है या संसारमें परिभ्रमण नहीं करता है-१ ગાત્રાભંગ છે, જળથી શરીરની શુદ્ધિ કરવા રૂપ નાનને ગાત્રક્ષાલન કહે છે, બાકીનું કથન મૂલાર્થ અનુસાર સમજવું. હવે સૂત્રકાર સુખશ'નું નિરૂપણ કરે છે-તેના ચાર પ્રકાર કહ્યા છે. દ્રવ્ય અને ભાવની અપેક્ષાએ તેના બે પ્રકાર પડે છે સુખકારક પલંગ આદિને દ્રવ્યરૂપ સુખશય્યા કહી શકાય, અને સ્વસ્થચિત્તની અપેક્ષાએ સુશ્રમણ સ્વભાવરૂપ ભાવ સુખશા સમજવી તેના ચાર પ્રકાર નીચે પ્રમાણે છે – (१) प्रवचन श्रद्धा३५ (२) ५२सामनी मनिन्छ। ३५, (3) भाग प्रत्ये અનાસક્તિ રૂપ અને (૪) સમતા ભાવે વેદના સહન કરવા રૂપ , પ્રવચન શ્રદ્ધારૂપ સુખશય્યા–કઈ પુરુષ મુંડિત થઈને ગૃહસ્થાવસ્થાના ત્યાગપૂર્વક અણગારાવસ્થા સ્વીકારે છે. તે સંયત નિગ્રંથ પ્રવચન પ્રત્યે નિઃશંકિત, નિષ્કાંક્ષિત આદિ પૂર્વોક્ત ભાવથી યુક્ત મનઃપરિણામવાળો રહે છે
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy