SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२६ . . . . . स्थानाशस्त्र "अहावरा तच्च"-इत्यादि-अथ तृतीया दुःखशय्या निरूप्यते, तथाहि" से णं" इत्यादि-पूर्ववत् , नारं दिव्यान्-देवलोके भवान मनोज्ञान् वा मानुप्य कान्-मनुष्यलोक मवान् कामभोगान्-शब्दादीन् विषयान् आशयति-इत्यारभ्य अभिलपति यावत् ' अभिलषतिपदायन्तं बोध्यम् , शेपं सर्व स्पष्टम् । इति तृतीया तुःखशय्या ।३।। ___ " अहावरा चउत्था " इत्यादि - अथ-चतुर्थी दुःखशय्या निरूप्यतेतथाहि-" से णं " इत्यादि-प्राग्वत् , नवरं-यदाऽहम् अगारवासम् - वसल्यत्रेति वासः, अगारं-गृहमेव वासोऽगारवासस्तम् आवसामि-अधितिष्ठामि-तत्राऽऽ वसामोत्यर्थः, तदा खलु अहं संवाहनपरिमर्दन-गानाभ्यङ्गगात्रोत्क्षालनानि,तन-संवाहनं-शरीरस्य मुखोत्पादको मर्दनविशेषः, परिमर्दनं-पिष्टादिना शरीरोद्वतनम् ' पीठीकरना। इति भापापसिद्धम् , गात्राभ्यङ्ग-तैलादिनाऽङ्गम्रक्षणं शरीरे तैलाभ्यङ्ग इत्ययः, गात्रोत्क्षालन-शरीरस्य जलेन शोधनम् , एतानि लभेअवाप्तवानित्यर्थः, च-पुनः यत्प्रभृति-यस्मात्कालादारम्य ‘णं' इति वाक्यालदुःख शय्यामें वह संयत देवलोक सम्बन्धी, या मनुष्यलोक सम्बन्धी कामभोगोंकी, शब्दादिक विषयोंकी आशा करता है यहां "अभिलापा" आदि पदोंका सबका सम्बन्ध कथन कर लेना चाहिये-३। चतुर्थ प्रकारको दुःखशय्या इस प्रकारसे है कि वह संयत गृहस्थाऽवस्थामें भोगे गये चरणववाना आदि संवाहको परिमर्दन-मालीश आदि सुखोंको याद करता है और अब संयतावस्थामें उन बातोंका लाभ नहीं होता है ऐसा विचारता है-शरीरको सुख उपजे, ऐसे मर्दनका नाम संवाहन है, पीठी करना इसका नाम-शरीरोद्वर्तन है, शरीरमें तेलकी मर्दन करना-इसका नाम गात्राभ्यङ्ग है, शरीरका ત્રીજી દુઃખશયા-આ દુખશઓનું કથન મૂળાર્થ પ્રમાણે જ સમજવું અહીં દેવલોક અથવા મનુષ્યલક સંબંધી કામભેગોની–શબ્દાદિક વિષયની આશા રાખનાર સંયત પિતાને સંસાર વધારે છે, એવું સમજવું થિા પ્રકારની દુખશય્યા–અહીં એવા સંતની વાત કરી છે કે જે પિતાની ગૃહસ્થાવસ્થામાં જોગવેલા ચરણ દબાવરાવવા આદિ રૂપ સંવાહનને, પરિમર્દન (માલિશ) આદિ સુખને યાદ કરે છે અને સંયતવસ્થામાં એ લાભે ન મળવાને કારણે મનમાં દુઃખ અનુભવે છે (શરીરને સુખ ઉપજે જેવી રીતે તેને દબાવરાવવું તેનું નામ સંવાહન છે શરીરે પીઠી, સુખડ આદિ -ળાવવી તેનું નામ શરીર દ્વર્તન છે, શરીરે તેલનું માલિશ કરવું તેનું નામ
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy