SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ पुषा टीका स्था०३ ३० ३ सू०५२ देवव्यापारनिरूपणम् लायां, कलमलः - उदरगतशोणिताद्धशुचिद्रव्यसमूहः, सएव वा जम्बाल:कर्दमो यस्यां सा तथा तस्यास् , अतएव-अशुचिकायाम्-अशुचिरूपायाम् , उद्वेजनीयायाम् - उद्वेगोत्पादिकायां, भीमायां - भयङ्करायां गर्भवसत्यां -गर्भएव वसतिः-निवासस्थानं गर्भवसतिः-गर्भावासस्तन वस्तव्यं भविष्यतीति तृतीय स्थानम् ३॥ अत्रार्थ गाथाद्वयम्" देवा वि देवलोए, दिवाभरणाणुरंजियसरीरा। , जं परिवडंति तत्तो, तं दुक्खं दारुणं तेसि ॥ १॥ तं सुरविमाणविभव, चिंति य चयणं च देवलोगाओ। अइवलियं चिय जं नवि, फुटइ सयसकर हिययं ॥ २ ॥” इति । छाया-देवा अपि देवलोके दिव्याभरणानुरक्षितशरीराः। यत्परिपतन्ति ततस्तद् दुःखं दारुणं तेषाम् ॥ १ ॥ । तं सुरविमानविभव, चिन्तयित्वा च्यवनं च देवलोकात् । . अतिवलिकं चैव यत्रापि स्फुटति शतशर्कर हृदयस् ? ॥२॥ इत् यतैत्रिभि स्थानैरित्यादि स्पष्टम् ॥ ४ ॥ ० ५२ ॥ उक्ता देववक्तव्यता, साम्प्रतं तदाश्रयविमानवक्तव्यतां भूत्रत्रयेणाह मूलम्-ति संठिया विमाणा पण्णत्ता, तं जहा-वहा तंसा चउरंसा । तत्थ णं, जं ते वट्टा विलाणा तेणं पुक्खरकणिया संठाणसंठिया सवओ समंता पागारपरिक्खित्ता एगदुवारा भयंकर गर्भस्थानरूप वसति में कि जो जननी के उदरगत शोणित आदि अशुचि द्रव्य समूहरूप कलमलरूपकीचड़ भरी हुईहै और इसी कारण जो सर्वथा अपवित्र बनी हुई है। एक समय भी जहां रहने को जी नहीं करता है, रहना होगा इस विषय में ये दो गाथाए हैं-'देवा वि देवलोए' इत्यादि । इस तरह के इन तीन स्थानों को लेकर देवको उद्वेग होता है ॥ सू०५२ ॥ તેને એવો વિચાર આવે છે કે ““મારે જનનીના ઉદરગત શેણિત આદિ અશુચિ દ્રવ્યના સમૂહરૂપ કલમલ રૂપકાદવથી ભરેલી એવી ગર્ભસ્થાનરૂપ જગ્યામાં, કે જે બિલકુલ અપવિત્ર થયેલી છે અને જ્યાં એક સમય પણ રહેવાનું ન ગમે એવી છે, ત્યાં રહેવું પડશે. આ વિષયને અનુલક્ષીને બે माया माया छ-"देवा वि देवलोए " त्याह. २मा ४२ri 10 शाने લીધે દેવને ઉગ થાય છે. સૂ. પરા ' स १७
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy