SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२८ स्थानाशसूत्र पाप्नोति । तान्येवस्थानान्याह-अहो ! इत्याश्चर्य-आश्चर्यमेतद् यन्मया इमा पत. द्रपा प्रत्यक्षमासना दिव्य। देवर्द्धयः, देवद्युतयः देवानुभावाः लब्धाः प्राप्ताः अभिसमन्वागताः स्वायत्तीकृताः सम्प्रत्येतत्सर्वमुक्त्वा च्यवितव्यं मम च्यवनं भविष्यतीत्येकम् १॥ अथ द्वितीय स्थानमाह- अहोणं' इत्यादि, अहो! तिर्यग्लोकं गच्छता मया मातुरोजः-आर्तवं, पितुःशुक्र, तत् तथाविधं किमपि विलीनानामतिविलीनं तदुभयसंसृष्टं-तयोः-ओजः-शुक्रयोरुभयं-द्वयं तदुभय, तेन संसृष्टं संश्लिष्टं परस्परमेकीभूतं तदुभयसंसृष्टं, तदुभयसंश्लिष्टं वा, एवम्भूतो य आहारः सः, तत्पथमतया-तस्य-गर्भावासकालस्य प्रथमता-तत्प्रधमता, तस्यां प्रथमसमय एवेत्यर्थः आइतव्य:-शरीरनिर्माणनिमित्तमभ्यवहार्यो भविष्यतीतिद्वितीयम् २। तृतीय स्थानमाह--' अहोणं ' इत्यादि, अहो ! मया कलमलजम्बा. देवद्युति को, दिव्य देवानुभाव को लब्ध किया है, प्राप्त किया है और उसे अभिसमन्वागत स्वाधीन किया है, यह उद्वेग होने का प्रथम स्थान है, क्योंकि उसे इसलिये उद्वेग होता है कि वह यह जय विचारता है कि मैं इस सब दिव्य देवर्द्धि आदिको छोड कर यहां से चबुंगा उद्वेग होने का द्वितीय स्थान इस प्रकार से है-ओह ! तिर्यग्लोक को जाते हुए जब मैं किसी माता के गर्भ में अवतरित होऊंगो तो वहां मुझे गर्भ में माता के आर्तव ( रज) और पिता के शुक्र को तथा इन दोनों से संसृष्ट या संश्लिष्ट-एकीभूत हुए आहार को सर्व प्रथमप्रथम समय में ही शरीर निर्माणनिमित्त ग्रहण करना होगा। उद्वेग होने का तृतीय कारण ऐसा है-'अहो णं' इत्यादि । अरे ! मुझे उस દેવદ્ધિ, દિવ્ય દેવઘતિ, દિવ્ય દેવપ્રભાવ આદિને મેં લબ્ધ કર્યા છે, પ્રાપ્ત કર્યા છે અને અભિસમન્વાગત (સ્વાધીન) કર્યા છે. તેમને છેડીને મારે આ દેવકમાંથી અને આ દેવપર્યાયમાંથી યુત થવું પડશે.” દેવના ઉદ્વેગનું બીજું કારણ આ પ્રમાણે છે–તેને એ વિચાર આવે છે કે “ અરે ! આ કેવા દુઃખની વાત છે કે અહીંથી તિર્થંકમાં જઈને મારે કઈ તિર્યમાતાના ગર્ભમાં રહેવું પડશે. ત્યાં મારે ગર્ભમાં માતાના આર્તવ (રજ) અને પિતાના શુક્રને તથા એ બન્નેની સાથે સંસ્કૃષ્ટ-સંશ્લિષ્ટ (એક રૂપ થયેલા) અશુચીરૂપ આહારને સર્વ પ્રથમ (પ્રથમ સમયમાં જ) શરીરનિર્માણ નિમિત્તે ગ્રહણ કરે પડશે.” त ना देगनु नीag १२ नाय प्रभार.-“अहोणं " त्या
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy