SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ स्थानासूचे पन्नत्ता । तत्थ णं जे ते तंसा विमाणा तेणं सिंघाडगसंठाणसंठिया दुहओ पागारपरिक्खित्ता, एगओ वेइया परिक्खित्ता ति दुवारा पण्णत्ता । तत्थ णं जे ते चउरसा विमाणा तेणं अक्खाडगसंठाणसंठिया, सबओ समंता वेइयापरिक्खित्ता, घउदुवारा पण्णत्ता ॥१॥ तिपइट्रिया विमाणा पण्णत्ता, तं जहाघणोदहिपइट्ठिया, घणवायपइट्ठिया, ओवासंतरपइट्रिया ॥२॥ तिविहा विमाणा पण्णत्ता तं जहा-अवट्ठिया, वेउव्विया, परिजाणिया ॥ ३॥ सू०५३ ॥ ___ छाया-त्रिसंस्थितानि विमानानि प्रज्ञप्तानि, तद्यथा-वृत्तानि, व्यस्राणि, चतुरस्राणि । तत्र खलु यानि तानि वृत्तानि विमानानि तानि खलु पुष्करकर्णिका संस्थानसंस्थितानि सर्वतः समन्तात् प्राकारपरिक्षिप्तानि एकद्वाराणि प्रज्ञप्तानि । तत्र खलु यानि तानि व्यस्त्राणि विमानानि तानि खलु श्रङ्गाटकसंस्थानसंस्थितानि द्विधातः प्राकारपरिक्षिप्तानि, एकतो वेदिकापरिक्षिप्तानि त्रिद्वाराणि प्रज्ञप्तानि । तत्र खलु यानि तानि चतुरस्राणि विमानानि तानि खलु अक्षाटकसंस्थानसंस्थितानि सर्वतः समन्ताद् वेदिकापरिक्षिप्तानि चतुर्दाराणि प्रज्ञप्तानि ॥१॥ त्रिपति. ष्ठितानि विमानानि प्राप्तानि, तद्यथा-घनोदधिप्रतिष्ठितानि घनवातप्रतिष्ठितानि अवकाशान्तरप्रतिष्ठितानि ॥२॥ त्रिविधानि विमानानि प्रज्ञप्तानि तद्यथा-अबस्थितानि वैक्रियाणि पारियाणिकानि ॥ ३ ॥ सू० ५३॥ टीका-ति संठिया' इत्यादि सूत्रत्रयं सुगम, नवरं-त्रिसंस्थितानि-त्रीणिसंस्थितानि संस्थानानि येषां तानि त्रिभिर्वा प्रकारैः संस्थितानि तानि तथा । इस प्रकार से देववक्तव्यता का कथन करके अथ सूत्रकार इनके आश्रयभूत विमानों की वक्तव्यता तीन सूत्रों द्वारा. कहते हैं-तिसं. ठिया विमाणा पण्णत्ता' इत्यादि । टीकार्थ-तीन प्रकारके आकारयाले विमान कहे गये हैं-अथवा तीन प्रकारोंसे संस्थित विमान कहेगये हैं जैसे-एक वृत्त-वलयाकार (गोलाकार) આ પ્રમાણે દેવસંબંધી પ્રરૂપણ કરીને હવે સૂત્રકાર તેમના આશ્રયસ્થાન ३५ विमानानुं न रे छ-" सिसंठिया विमाणा पण्णता" त्याहि ટીકાર્યું–ત્રણ પ્રકારના આકારવાળાં દેવવિમાને કહ્યાં છે. અથવા ત્રણ પ્રકારે सस्थित विमान! घi छ-(१) वृत्त-सया॥२वाजा, (२) व्यस- भूपाणi,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy