SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ स्थानाला ___टीका-'तीहि ' इत्यादि मुगमं, नवरम्-अनादिकम्-न विद्यते आदिः प्रथमोत्पत्तिर्यस्येति-अनादिकं तत्-आदिरहितमित्यर्थः, अनवयम्-न विद्यते अवदग्रं-पर्यन्तो यस्य तदनवग्रं तत्तथा अपर्यवसानम् अनन्तमित्यर्थः । दीर्घाद्धंदीर्घा अद्धा कालो यस्य तद् दीर्घावं-तत्तया, दीर्घकालगम्यमित्यर्थः, यद्वा-दीर्घः अध्या मार्गों यस्य तद् दीर्घावं, तत्तथा दीर्घमार्गगम्यमित्यर्थः, चातुरन्तं-चत्वारोऽन्ताः-गतयो यस्य तत्तथा चतुरन्तमेन चातुरन्तं चतुर्गतिकनित्यर्थः, एतादृशं संसारकान्तार-संसार एव कान्तारं-निर्जलबागरहितो दुर्गमोऽरण्यप्रदेशः, तदिव कान्तारं-संसाराटबीमित्यर्थः व्यतित्रनति-समुल्लङ्घन्ते पार प्राप्नोतीत्यर्थः । तदेव स्थानत्रयमाह --अनिदानतया निश्चितं दान निदान यहा-निदायते-लूयते ज्ञानाचाराधनालता अव्यावाधमुग्वरसोपेतमोक्षफला येन परशुने र दिव्यमानुपऋद्धि प्रार्थनाध्यवसायेन तन्निदानं चारित्राराधनेन स्वर्गमादि भोगमार्थनेत्यर्थः यदाश्रित्य मोहनीयं कमेदियमेतीति भावः, तस्व मावस्तता, सद्वर्जनम् अनिदानता, सूत्रकार प्रदर्शित करते हैं-(तीहिं ठाणेहिं संपण्गे अगगारे) इत्यादि। टीकार्थ-जिसकी प्रशनोत्पत्ति प्रारंभ नहीं है वह अनादिहै अर्थात् जो आदि रहित है तथा अवदन-पर्यन्त (अन्त) जिसका नहीं है वह अनवदन है अर्थात् जो अनन्त है तथा जिसका काल दीर्घ है वह दीर्धाद्ध है अर्थात् जो दीर्धकालगन्य है अथवा-जिसका मार्ग दीर्घ हैवह दीर्णच है अर्थात् जिसका मार्ग रास्ता बहुत बड़ा लम्बा है और जो चार गति वाला है ऐसा यह संसाररूप कान्तार है इस दीर्घकान्तार कोनिर्जल वाणरहित दुर्गम अरण्यप्रदेश के जैसे संसार को-जीव तीन कारणों से पार कर देता है-इनमें एक अनिदानरूप कारण है दूसराशित ४२ छ-" तीहिं ठाणेहिं सपण्णे अणगारे" त्या ટીકાર્થ-જેની પ્રથમત્પત્તિ (પ્રારંભ) નથી તેને અનાદિ કહે છે. એટલે કે જે આદિ રહિત છે તેને અનાદિ કહે છે. અવદગ-પર્યન્ત (અન્ત) ને જેમાં અભાવ હોય છે તેને અનવદગ્ર અથવા અનન્ત કહે છે. જેને કાળ દીધું છે તેને દીર્વાદ્ધ કહે છે, એટલે કે જેને પાર કરવામાં દીર્ઘકાળ વ્યતીત થઈ જાય છે અથવા જેને માર્ગ દીર્ઘ છે તેને દીર્વાદવ કહે છે એટલે કે જેનો માર્ગ અતિશય લાંબો છે અને જે ચાર ગતિવાળા છે એવા આ સંસાર રૂપ કાન્તારને (ગહન અટવીને) નિર્જન ત્રાણરહિત દુર્ગમ અરણ્ય પ્રદેશ જેવા સંસારને જીવ ત્રણ કારણે (ઉપાય) દ્વારા પાર કરી શકે છે. તે ત્રણ ઉપાસે નીચે પ્રમાણે છે-(૧) અનિદાનરૂપ કારણ, (૨) દૃષ્ટિસંપન્નતારૂપે કારણ मने (3) योगवाहित॥३५ २.
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy