SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ सुपाटाका स्था०३३०१सू० १९ धर्माचार्यादीनामशक्यप्रतिकारित्वनिरूपणम् ६४३ रपि तस्मिन् धर्मे उपदेशदानादिना स्थिरीकर्ता भवति तदा स तस्य धर्माचार्यस्य प्रत्युपकर्ती भवतीत्यर्थः । एवं करणेनैव स धर्माचार्यस्य निणो भवतीति भावः, उक्तञ्च"जो जेण जम्मि ठाणम्मि ठाविओ देसणे व चरणे वा । सो तं तओचुयं त-म्प्रिचेव काउं भवे निरिणो ॥१॥" इति । छाया-यो येन यस्मिन् स्थाने स्थापितः दर्शने वा चरणे वा । स तं ततश्च्युतं तस्मिन्नेव कृत्वा भवेद् निऋणः ॥ सू० १४ ॥ धर्मे स्थापनेन चास्य भवच्छेदरूपः प्रत्युपकारः कृतःस्यादिति धर्मस्य भवच्छेदकारणतामाह मूलम्-तीहि ठाणेहि संपण्णे अणगारे अणादियं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीईवएज्जा, तं जहा-अणिदाणयाए, दिहिसंपन्नयाए जोगवाहियाए ॥ सू० १५ ॥ ___छाया-त्रिभिः स्थानः संपन्नोऽनगारः अनादिकमनवदनं दीर्घाद्धं चातुरन्तं संसारकान्तार व्पतिव्रजति, तद्यथा-अनिदानतया दृष्टिसंपन्नतया, योगवाहितया ॥ ॥ मू० १५ ॥ प्रत्युपकारकर्ता होना चाहता है तो वह देव जब वे धर्माचार्य केवलिप्रज्ञप्त धर्म ले पतित हो जावें फिर से उन्हें उस जिनप्रणीत धर्म में स्थिर कर देता है, तो इस प्रकार से वह उनके कृत उपकार का प्रत्युपकार का हो जाता है अर्थात् उनके कृत उपकार से वह उठण हो जाता है। कहा भी है-"जो जेण जम्मि ठाणम्मि" इत्यादि । सं०१४॥ धर्म में स्थापित करने से जीव का भवच्छेद रूप प्रत्युपकार हो सकता है-इस तरह धर्म भवच्छेद का कारण होता है यही बात अब કદાચ કેઈ કારણે તે ધર્માચાર્ય કેવલિપ્રજ્ઞપ્ત ધર્મથી પતિત થઈ જાય, અને તે દેવ કઈ પણ ઉપાયે તેમને ફરીથી તે ધર્મમાં સ્થિર કરી દે, તે જ તેના દ્વારા તેના ઉપકારને બદલે વાળી શકાય છે. કેવલી પ્રજ્ઞસ ધર્મને માગે તેમને વાળી લઈને જ તે તેમના આત્માનું કલ્યાણ કરી શકે છે અને એ शते ते तमनु ३३ श छ. ४धु ५y छ -“जो जेण जम्मि ठाणम्मि" त्याहि ॥ सू. १४ ॥ ધર્મમાં સ્થાપિત કરવાથી જીવને ભવડેદરૂપ પ્રત્યુપકાર થઈ શકે છે. આ રીતે ધર્મ ભવચ્છેદમાં કારણભૂત બને છે. એજ વાત હવે સૂત્રકાર પ્રદ
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy