SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ red स्थाarres ऋत इति वा अयनानीति वा ६, संवत्सरा इति वा युगा इति वा ७, वर्षशता नीति वा वर्षसहस्राणीति वा ८, वर्षशतसहस्राणीति वा वर्ष कोटय इति वा ९, पूर्वाङ्गानीति वा पूर्वाणीति वा १०, त्रुटिताङ्गानीति वा त्रुटितानीति वा ११, अटटाङ्गनीति वा अटटानीति वा १२, अववाङ्गानीति वा अववानीति वा १२, कानी वा कानीति वा १४, उत्पलाङ्गानीति वा उत्पलानीति वा १५, पद्माङ्गनीति वा पद्मानीति वा १६, नलिनाङ्गानीति वा नलिनानीति वा २७, अक्षनिकुराङ्गनीति वा अक्षनिकुराणीति वा १८, अयुताङ्गानीति वा अयुतानीति वा १९, नयुताङ्गानीति वा नयुनानीति वा २०, प्रयुताङ्गानीति वा प्रयुतानीति वा २१, चूलिकाङ्गानीति वा चूलिका इति वा २२, शीर्ष प्रहेलिकाङ्गानीति वा शीप महेलिका इति वा २३, पल्योपमानीति वा सागरोपमागीति वा २४, उत्सर्पिण्य इति वा अवसर्पिण्य इति वा जीवा इति च अजीवा इति च प्रोच्यते । टीका -' समयाइ वा ' इत्यादि - समया इति वा । 'समयाः' इत्यत्र अतीतादिविवक्षया बहुत्वाद् बहुवचनम् । एवं सर्वत्र विज्ञेयम् समयः-पटशाटिकापाटनकमलदलगत प्रतिभेद - तारयन्त्रशब्दसं चरणाद्यने कोदाहरणो उन सब में सब से प्रथम परमसूक्ष्म समय है अतः इसी बात को लेकर सूत्रकार ने यहां काल की प्ररूपणा की है 6 'समयाह वा आवलियाह वा ' इत्यादि टीकार्थ- समय अथवा आवलिका ये जीव और अजीवरूप कहे गये हैं इसकथन का तात्पर्य ऐसा है कि यहां जो “समयाः " ऐसा बहुवचन रखा गया है वह अतीनादि समयों में बहुता होने की विवक्षा से रखा गया है इसी तरह से अन्यत्र भी जानना चाहिये यह समय परम सूक्ष्म होना है इसका खण्ड नहीं हो सकता है यह निररूप होता है - तथा यह काल विशेषरूप होता है समय की सत्ता के अनुमापक पट - સૌથી વધારે સૂક્ષ્મ સમય છે. તે કારણે સૂત્રકાર હવે સમય આદિ રૂપ કાળની नीचे प्रमाणे अ३पा रे छे " समवाइ वा आवलियाइ वा " इत्यादि. સમય અથવા આવલિકા, એ બન્નેને જીવ અને અજીવરૂપે પ્રકટ કર વામાં આવેલ છે આ કથનનું તાત્પર્ય નીચે પ્રમાણે છે— सहीं " समया: ” · સમયે એવું મહુવચન વાપરવામાં આવ્યું છે તે અનીત ( ભૂતક ળ ) આદિ સમયેામાં મહુત્તા હેાવાની અપેક્ષાએ વપરાયું છે, એજ પ્રમાણે અન્યત્ર પણ સમજવું આ સમય અતિશય સૂક્ષ્મ હોય છે, તેના વિભાગ થઈ શકતા નથી, તે નિરવયરૂપ હોય છે, તથા તે કાળવિશેષ રૂપ ગણુાય છે. સમયની સત્તાના અનુમાપક ( માપવાના સાધનરૂપ) પદ્મ
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy