SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ स्थानानसूत्रे पालयितुमित्यर्थः । उपस्थापयितुं महाव्रतादिषु समारोपयितुम् । संभोजयितुं संभोगिमुनिमण्डलीषु निवेशयितुम् । स वासयितुं-सस्तारकमण्डल्यामुपवेशयितुम् । तथा-स्वाध्यायं-सु-सुष्टु आ मर्यादया अधीयते इति स्वाध्यायः आचाराङ्गादिरागमः तम् उद्देष्टुम् उपदेष्टु पाठयितुमित्यर्थः । स्वाध्यायं समुद्देष्टुं-' पूर्वपठित स्थिरपरिचितं कुरु' इत्यादिरूपेण कथयितुम् । स्वाध्यायम् अनुज्ञातुं-' स्वयमवधारय, अन्यमप्यध्यापय ' इत्यादि कथयितुम् । आलोचयितुं-गुरुसमीपे स्वातिचारं प्रकाशयितुम् । प्रतिक्रमितुं-पापान्निवर्तयितु-शुभयोगादशुभयोगे संक्रमणे सति पुनः शुभयोगे समागन्तुमित्यर्थः । निन्दितु-स्वसमक्षमतिचारान् जुगुप्सितुम् । गर्हितु-गुरुसमक्षं तानेव जुगुप्सितुम् । विवर्तयितुम्-अतिचारान् विच्छेदयितुम् । विशोधयितुम्-अतिचारमलिनमात्मानं निर्मलीकर्तुम् । अकरणतयाऽभ्युत्थातु'पुनरेवं न करिष्यामि' इत्यकरणमाश्रित्याभ्युपगन्तुम् । यथाई-पथायोग्य क्रियाओं का करना महाव्रतदिकों में आत्मा को समारोपित करना संभोगिमुनिमण्डली में अपने आपको प्रविष्ट कराना आचाराङ्गादि आगमों का उपदेश करना पढाना " पहिले पढे हुए को अच्छी तरह से समझ लो" इत्यादि रूप से कहना “इसका स्वयं निश्चय करलो दूसरों को इसे पढाओ इत्यादि रूप से कहना गुरू के समीप अपने अतिचारों को प्रकाशित करना, पाप से अपने को हटाना अर्थात् शुभयोग से अशुभयोग में संक्रमण होने पर पुनः शुभयोग में आना, अपने समक्ष ही अपने अतिचारों की निन्दा करना उनसे ग्लानि करना, गुरू के समक्ष उनकी निन्दा करना उनसे ग्लानि करना, अतिचारों का विच्छेद करना अतिचारों से मलिन हुई आत्मा को निर्मल करना, अब पुनः मैं ऐसा नहीं करूँगा इस तरह अकरण रूप से स्वीकार करना तथा यथायोग्य મહાવ્રતાદિકમાં આત્માને સમાપિત કરે, સંભગિ સુનિમંડલીમાં પિતાને પ્રવેશ કરાવ, આચારાંગ આદિ આગમને ઉપદેશ દે, પઢાવવું—“પહેલાં શીખેલા તને સારી રીતે સમજી લે” ઈત્યાદિ રૂપે કહેવું, “આ વાતને જાતે જ નિશ્ચય કરી લો, બીજાને આ ભણા” ઈત્યાદિ રૂપે કહેવું, ગુરુની પાસે પિતાના અતિચારોને પ્રકટ કરવા, પાપથી પિતાના આત્માને દૂર રાખે એટલે કે શુભ યોગમાંથી અશુભ ભેગમાં સક્રિમણ થાય ત્યારે ફરીથી શુભ ગમાં આવી જવું, પિતાની સમક્ષ જ પોતાના અતિચારોની નિંદા કરવી, તેને કારણે મનમાં લાનિ થવી, ગુરુની સમક્ષ તે અતિચારોની નિંદા કરવી, તેને માટે ગ્લાનિ કરવી, અતિચારને વિચ્છેદ કરવો, અતિચારોથી મલિન થયેલા આત્માને નિર્મળ કર, હવે ફરીથી હું એવું નહીં કરું, આ પ્રકારના
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy