________________
सार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षा निरूपणम्
३५३.
भवन्ति । 'णाणारसा' नानारनानि पृथियपेक्षया विभिन्न रसयुक्तानि, 'गाणा' फासा' नानास्पर्शनि - तदपेक्षया विभिन्नस्पर्शवन्ति, 'णाणासंठ मंठिया' नानासंस्थानसंस्थितानि, अनेकम कारक संस्थानयुक्तानि । 'गाणा विहसरी (पूर लबिङ वित्ता' नानाविधशरीरपुद्गळ विकारितानि - नानारसवीर्यविपाका नानापुद्रलोपचयात् सुरूप संस्थाना दृढाल्पसंहननाथ स्युरिति भावः ।
-
ननु जीवा वृक्षरूपेण पृथिव्यादिभ्यो जायन्ते तत्र परमेश्वरः कारणम्, कालादि af कारणं स्यात् इत्याशङ्कां परिहरति- 'ते जीवा कम्पोववन्ना भवतिति मक्खाय' ते जीवाः कर्मोपपन्ना भवन्ति, न तु तत्रेश्वरः कालो वा कारणम् । वृक्षशरीरधारणे स्वकृतं मैत्र हेतुर्भवति न कालादिरिति तीर्थंकरैराख्यातम् - कथितमिति ॥ ०१-४३ ॥
मूलम् - अहावरं पुरखायं इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा, तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थ वुक्कमा पुढवी जोणिएहिं रुक्खता विहंति, ते जीवा तेसिं पुढवी जोणियाणं रुक्खाणं सिणेमाहारेंति, ते जीवा आहारैति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं, णाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुठति, परिविद्धत्थं तं सरीरं पुत्रवाहारियं तया
'
वे जीव वृक्ष के रूप में पृथ्वी आदि से उत्पन्न होते हैं तो उनकी उत्पत्ति में परमेश्वर अथवा काल आदि कोई कारग होगा ? इस शंका का निवारणार्थ मृत्रकार कहते हैं वे जीव अपने कर्मों के वशीभून, होते हैं। ईश्वर या काल कारण नहीं है परन्तु वृक्ष का शरीर धारण करने में उनके द्वारा कुन कर्म ही कारण होता है। ऐसा तीर्थंकर भगवन्तों ने कहा है ॥ १ ॥
2
આ
તે જીવા વૃક્ષ-ઝાડના રૂપથી પૃથ્વી વિગેરેમાંથી ઉત્પન્ન થાય છે, તા તેઓની ઉત્પત્તિમાં પરમેશ્વર અથવા કાળ વિગેરે કોઇ કારણુ હશે? શંકાનુ... નિવારણ કરતાં સૂત્રકાર કહે છે કે-તે ખીન્ને પેાતાના કર્માંને વશ હાય છે ઈશ્વર અથવા કાળ તેમાં કારણ નથી પરંતુ વૃક્ષનું શરીર ધારણ કરવામાં તેઓ દ્વારા કરેલા કમેĒ જ કારણ હાય છે. એ પ્રમાણે તીર્થંકર ભગવાન એ हे छे.सू.१॥
सु० ४५