SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ३५२ सूत्रकृताग चिक्कण तारूपमाहारयन्ति-पिवन्ति वृक्षरूपेण परिणता स्ते जीवाः पृथिवीस्नेई पियन्ति । 'ते जीवा आंहारेति' ते जीवा-आहारयन्ति-आहारं कुर्वन्ति पुटवी. सरीरं' पृथिवी शरीरम् । 'आउसरीरं' अपशरीरम् । 'ते उसरीर तेजः शरीरमउष्णतारूपम् । 'याउसरीरं' वायुशरीरम् । 'वणस्तइ सरीर' वनस्पतिशरीरम आहरयन्तीति पूर्वेण सम्बन्धः । वृक्षादिरूपेग समुपना स्ते जोवा: 'णाणाविहाण उसथावराणं पाणाण' नानाविधानां त्रस्थावराणां प्राणानां जीवानाम्, 'सरीरं अचित्तं कुठयति' शरीरं देहं स्वकायेनाश्रित्याऽचित्तं कुर्वन्ति, पुनस्तदेव 'परिविद्धस्थं परिविश्वस्त-नष्टमायं त्रप्रस्थावराणाम् 'तं सरी' तच्छरीरम् 'पुब्बाहारियं पूर्वाहारितम्-पूर्वस्मिन् काले उपभुक्तम्, 'तया हारियं चाहारितम्-उत्पत्यनन्तर स्वरद्वारा-आहारितं पृथिव्यादीनां शरीरम् आहार्य च, 'विपरिणय विपरिण. तम्' 'सारूविक्रडं संत' सारूपी कृतं स्यात् ते वृक्षादि जीवाः पृथिवी कायशरीरमाहा. रित तच्छरीर स्वस्वरूपेग विपरिणमयन्ति-स्त्र स्व रूप कुर्वन्तीति यावत्, 'अवरेऽ: वि यण तेसिं पुढवी नोणियाण रुक्खाणे' अपरेऽपि च खलु पृथिवीयोनिकानां क्षाणामपराण्यपि यानि शरीराणि पृथिवीशरीराज्जातानि, 'सरोरा' शरीराणि 'नाना घण्णा' नानावर्णानि विलक्षणरूपेणेति पृथिव्यादिरूपाऽपेक्ष या भवन्ति । तथा 'णाणागधा' नानागन्धानि-पृथिव्यां यावत् गन्धस्तदपेक्षया विभिन्नगन्धसम्पन्नानि शरीर अग्निशरीर, वायुशरीर और वनस्पति शरीर का भी आहार करते हैं। नाना प्रकार के त्रस एवं स्थावर जीवों के शरीर को अचित्त कर देते हैं । पृथ्वी के शरीर को अचित्त करते हैं और पहले आहार किये हए तथा उत्पत्ति के पश्चात् स्वचा आहार किये हुए पृथ्वी काय आदि के शरीर को अपने शरीर के रूप में परिणत कर लेते है। उन पृथिवीयोनिक वृक्षों के अन्य शरीर भी होते हैं जो अनेक प्रकार के वर्ण, गंध, रस, स्पर्श एवं नाना प्रकार की अवयव रचनामों से युक्त तथा अनेक प्रकार के पुद्गलों से बने हुए होते हैं। શરીર, અને વનસ્પતિ શરીરને પણ આહાર કરે છે, તેઓ અનેક પ્રકારના વસ અને સ્થાવર જીવોના શરીરને અચિત્ત કરી દે છે. પૃથ્વીના શરીરને અચિત્ત કરે છે. અને પહેલાં આહાર કરેલ તથા ઉત્પત્તિની પછી ત્વચા–ચામડીના-છાલ દ્વારા આહાર કરેલા પૃથ્વીકાય વિગેરેના શરીરને પિતાના શરીર રૂ થી પરિણુમાવી લે છે. તે પૃથ્વી નિવાળા વૃક્ષોના બીજાશરીરે પણ હોય છે. જે અનેક પ્રકારના વર્ણ, ગધ, રસ, સ્પર્શ અને અનેક પ્રકારના અવયની રચના એ થી યુક્ત તથા અનેક પ્રકારના પુલોથી બનેલા હોય છે,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy