SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि श्रु. अ. २ क्रियास्थाननिरूपणम् २५९ स्थानम् 'एस खलु एषः खलु 'पढमस्स' प्रथमस्य 'ठाणस्स' स्थानस्य 'अधम्मपक्खस्स' अधर्मपक्षस्य - पुण्डरीकमकरणस्य 'विभंगे एवमाहिए' विभङ्गो - विचार आख्यातः सर्वथा दुःखानविक्रमणात्, विदुषा एतत् स्थानं कदापि न पार्थानीयम् किन्तु - इतो विरक्तिरेव करणीयेति भावः ॥०१७ =२३ मूळम् - अहावरे दोञ्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ, इह खलु पाईणं वा पडीणं वा उदीर्णं वा दाहिणं वा, संतेगइया मणुस्सा भवंति तं जहा - आरिया वेगे - अणारिया वेगे उच्चागोया वेगे णीया गोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेंगे, तेसिं चणं खेत्तवत्थूणि परिगहियाईं भवंति, एसो आलावगो जहा पोंड - रीए तहा यव्वो, तेणैव अभिलावेण जाव सव्वोवसंता सव्वत्ताए परिनिव्वुडे ति बेमि । एस ठाणे आरिए केवले जाव सव्वदुक्खष्पहीणमग्गे एगंतसम्म साहु, दोच्चस्स ठाणस्स धम्मपक्स विभंगे एवमाहिए ॥ सू० १८ ॥ ३३ ॥ छाया - अथाऽपरो द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्गः एव माख्यायते, इह खलु प्राच्यां वा प्रतीच्यां वा उदीच्यां वा दक्षिणस्यां वा समस्येकतये, मनुष्या भवन्ति, तद्यथा - आर्या एके -अनार्यां एके-उच्चगोत्रा एके नीचगोत्रा एकेकायवन्त एके -हस्त्रवन्त एके-सूत्र एके-दुर्वर्णा एके सुरूपा एके= दूरुपा एके, तेषां च खलु क्षेत्र वास्तुनि परिगृहीतानि भवन्ति, एष आलापको यथा पौण्डरीके तथा नेतव्यः तेनैवाभिलापेन यावत् सर्वोपशान्ताः सर्वात्मतया परिनिर्वृत्ता इति ब्रवीमि । एतत् स्थानमार्यै केवलं यावत् सर्वदुःखप्रहीणमार्गम् एकान्तसम्यक् साधु, द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्ग - एवमाख्यातः ||५०१८ = ३३ ॥ का विचार कहा गया है। ज्ञानी पुरुष को इस स्थान की कदापि इच्छा करनी नहीं चाहिए किन्तु इससे विरक्ति ही करनी चाहिए ||१७|| રૂપથી મિથ્યા છે. અશેાલન છે. આ પહેલા અધમ પક્ષ-પુંડરીક પ્રકરણના વિચાર કહેલ છે. જ્ઞાની પુરૂષાએ આ સ્થાનની ઇચ્છા કઈ કાળે કરવી ન જોઈએ. પરંતુ આનાથી વિરકત જ રહેવુ. જોઈ એ ાસ. ૧૯
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy