SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ २५८ सूत्रकृताङ्गले ध्यन्ति विषयसुखानि अभिलयन्ति । एवं रसगौरवम् ऋद्धिगौरवं साठागौर वं प्रामिलपन्ति । वस्तुतः 'एसठाणे अणारिए' एतत् पूर्वोक्तं विपयोपप्लुतं स्थान श्रनार्थम् - अस्यन्तमेाऽशोभनम् 'अकेवले' अकेवलम् न यत्र भवति केवलज्ञानम् एतत्स्थानासीनः कथमपि केवलज्ञानं न प्राप्नोति 'अधडि पुन्ने' अपतिपूर्णम्-आत्य विकसुखरहितम् 'अणेयाउए' अनैयायिकम् न न्यायो विद्यतेऽस्मिन स्थाने 'असमुद्धे' असंशुद्धम्, अत्र शुचित्वं नास्ति प्राणातिपातादिसङ्करात् । 'असल्लगचणे' अशल्यकर्त्तनम् - कर्मरूपं शल्यं नात्र कश्यते कर्मणो निराकरणं न भवति । 'सिद्धिमो' असिद्धिमार्गी - सिद्धेरविचलसुखमाप्ते मार्गभूतं नैतत् स्थानम् 'अमुत्तिम' अमुक्तिमार्ग:- अभि हवार्थ कर्मम हीणमपि नाऽनेन मार्गेण माध्यते । 'अनिव्वाणमो अनिर्वाणमार्गः - नायं निर्वाणस्य परमसुखस्य मार्गः 'अणिज्जानमग्गे' अनिर्याणमार्ग:- नायं निर्याणस्य सकलकर्मणः आत्मनिःसरणस्य मार्गोऽपि । 'असवदुक्खयहीणमग्गे' असर्वदुःखप्रहीणमार्गः सर्वदुःखानां विनाशजन कमपिन, 'एतमिच्छे' एकान्त मिथ्या - एकान्ततो मिथ्याभूतं स्थानम् 'असाहु' असाधु-अशोमनमिदं सुखस्थान की कामना करते हैं एवं रस ऋद्धि-सातागौरव चाहते है ! किन्तु वास्तव में यह स्थान अन अर्थात् अधम है, केवलज्ञान से रहित है अर्थात् इस विषय-विलास के स्थान में रहने वाला पुरुष कदापि केवलज्ञान प्राप्त नहीं कर सकता । यह आत्यन्तिक सुख से रहित है, न्याययुक्त नहीं है, प्राणातिपात आदि पापों के सम्पर्क के कारण अशुद्ध है, कर्म रूप शल्य को काटने वाला नहीं है, असिद्धि का मार्ग है अर्थात् अनन्त अविचल सुख की प्राप्ति का विरोधी है, मुक्तिका मार्ग नहीं है निर्माण-परम शांति का मार्ग नहीं है, निर्याण का मार्ग नहीं है, सकल दुःखों के विनाश का मार्ग नहीं है, यह एकान्त रूप से मिथ्या है, अशोभन है । यह प्रथम अधर्मपक्ष- पुण्डरीक प्रकरण કરે છે, અને રસ, ઋદ્ધિ સાતા ગૌરવની ઇચ્છા રાખે છે. પરંતુ વાસ્તવિક રીતે આ સ્થાન અનાય અર્થાત્ અધમ છે કેવળજ્ઞાન વિનાનુ છે. અર્થાત્ આ વિષય વિલાસના સ્થાનમાં રહેવાવાળા પુરૂષ કાઈ પણ વખતે કેવળજ્ઞાન પ્રાપ્ત કરી શકતા નથી આ આત્યંતિક સુખથી રહિત છે ન્યાય યુક્ત નથી પ્રાણાતિપાત વિગેરે પાપાના સપથી અશુદ્ધ છે. કમ રૂપ શલ્યને કાપવા વાળા નથી, અસિદ્ધિના માગ રૂપ છે. અર્થાત્ અનંત અવિચલ સુખની પ્રાપ્તિના વિષધી છે. મુક્તિને સાળ નથી, નિર્દેણુ પરમાંતિને માગ નથી, નિયોના માર્ગ નથી. સકળ દુઃખોના વિનાશના માગ નથી, આ એકાન્ત
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy