SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् रयति । इति स महद्भिः पापैः कर्मभिरात्मानमुपख्यापयिता भवति । स एकतयः प्रतिपथिकभावं प्रतिसन्धाय तमेव प्रतिपथे स्थित्वा हत्या छित्वा भिस्वा लोपयित्वा विलोप्य उपद्राव्य आहरमाहरति इति स महद्भिः पापैः कर्मभिरात्माम उपख्यापयिता भवति । स एकवयः सन्धिच्छेदकमावं पतिसन्धार तमेव सन्धि छित्वा मिचा यावद् इति स महद्भिः पापैः कर्मभिः आत्मानम् उपख्यापयिता भवति । स एकतयः ग्रन्थिच्छेदकमा प्रतिसन्धाय तामेव ग्रन्थि छित्वा मित्त्वा यावत् इति स महद्भिः पापैः कर्मभिरात्मानम् उपख्यापयिता भवति, स एकत्य: औरभ्रिकमा प्रतिसन्धाय उरभ्रंश अन्यतरं वा त्रसं पाणं हत्वा यावद् उपख्यापयिता भवति । एषः अमिलापः सर्वत्र । स एकतयः शौकरिकभाव पविपन्धाय मदिष वा अन्यतरं वा त्रसंवा पाणं हत्वा यावद उपरूपायिता भवति । स एकतयो वागु. रिकभावं प्रतिमन्धाय मृगं वा अन्यतरं वा त्रसं पाणं हत्वा यावद् उरख्यापयिता भवति । स-एकतयः शाकुनिकभावं मतिसन्धाय शकुनि वा अन्यनरं वा त्रसं माणं हत्वा यावद् उपख्यापयिता भवति । स एकतयः मात्स्यिकभावं प्रतिसन्धाय मत्स्य वा अन्यतरं वा त्रसं प्राणं हत्वा यावद् उपख्यापयिता भवति । स एकतयः गोपातकमा प्रतिसन्धाय तामेय गां वा अन्यतरं वा त्रसं माणं हत्वा यावद् उप ख्यापयिता भवति । स एकतय गोपालभावं मतिसन्धाय तमेव गोपालं वा परिविच्य परिविच्य हत्वा यावद् उपरख्यापयिता भवति । स एकतयः सौवनिकभावं प्रतिसन्धाय तमेव श्वानं वा अन्यतरं वा त्रसं प्राण इला यावद् उपख्यापयिता भवति । स एकतयः श्वभिरन्त भावं प्रतिसन्धाय तमेव मनुष्यं वा अन्यतरं वा त्रसं प्राणं हत्वा यावद् आहारमाहारयति । इति स महभिः पापैः कर्ममिरात्मानम् उपख्यापयिता भवति ।मु०१६-३१॥ जिसे परलोक की चिंता नहीं होती वह इस लोक के सुख को ही सभी कुछ समझता हुआ अनेक प्रकार की पाप क्रियाएं करके धन उपार्जन करता है और उस धन को ही सुख का साधन मानता है। उसके पापकर्म के अनुष्ठानों की गणना करते हैं-'से एगहओ आयहेउं वा' इत्यादि। જેને પરલેકની ચિંતા થતી નથી તેઓ આ લેકના સુખને જ સર્વસ્વ માનીને અનેક પ્રકારની પાપક્રિયાઓ કરીને ધન ઉપાર્જન કરે છે. અને તે ધનને જ સુખનું સાધન માને છે તેને પાપકર્મના અનુષ્ઠાનોની ગણત્રી, ४२ छ. 'से एगइओ आयहेउवा' त्यात
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy