________________
ટ
कृताङ्गसूत्रे
पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ वागुरियभावं
पडिसंधाय मियं वा अण्ण्यरं वा तसं पाणं हंता जाव उवक्खाइत्ता
1
भवइ । से एगइओ सउणियभावं पडसंघाय सउणिवा अण्णयरंवा तसं पाणं हंता जाव उवक्खाइता भवइ । से एगइओ मच्छियभावं पडसंधाय मच्छं वा अण्णयरं वा तसं पाणं हंता जाव उवक्वाइता भवइ । से एगइओ गोघायभावं पडसंघाय तमेव गोणं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ गोवालभावं पडसंधाय तमेव गोवालं वा परिजविय परिजविय हंता जाव उवक्खाइत्ता भवइ । से एगइओ सोवणियभावं पडि - संधाय तमेव सुणगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्वाइत्ता भवइ । से एगइओ सोवणियंतियभावं पडिसंघाय तमेव मणुस् वा अन्नयरं वा तसं पाणं हंता जाव आहार आहारेड, इइ से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥ सू. १६ ॥ ३१॥
छाया - स एकतय आत्महेतो व ज्ञातिहेतो व शयनहेतोर्वा अगार हेतोof परिवारहेतोर्वा ज्ञातकं वा सहवासिकं वा निश्रित्य अथवा अनुगामिकः अथवा उपचरकः अथवा प्रतिपथिकः अथवा सन्धिच्छेदकः अथवा ग्रन्थिच्छेदकः अथवा औरभ्रिकः अथवा शौकरिकः अथवा वागुरिका अथवा शाकुनिकः अथवा मास्यिकः अथवा गोघातकः अथवा गोपालकः अथवा शौवनिकः अथवा श्वमि रन्तकः । एकतयोऽनुगामुकभावं प्रतिसन्धाय तमेत्र अनुगामुकाऽनुगम्यं हत्वा छिवा भित्त्वा कोपयित्वा विलोप्य उपद्राव्य आहारमाहारयति । इति स महद्भिः पापैः कर्मभिरात्मानम् उपख्यापयिता भवति । स एकतयः उपचरकभावं प्रतिसन्धाय तमेवोपचर्य हत्वा छित्वा भित्वा लोपयित्वा विलोप्य उपद्राव्य आहारमाहा