________________
समाधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम्
1
"अवपतनीम् अधःपतनकारिणीम् ' उप्पयणिं' उत्पतनीम् - ऊर्ध्वगमनकारिणीम् 'नृभणि' जूं ंभणीम् ‘थंभणिं' स्तंभनीम् 'लेसणिं' श्लेषणीम् 'आमयकरिणि" आमयकरिणीम्, यथा हि विद्यया रोगः समुत्पाद्यते, 'विसल्ळकरिणि" विशल्यकरणीम् - - प्राणिनां रोगापहारिणीम् 'पक्कमणि' प्रक्रामणीम् - यया भूतप्रेतादिभिर्वाधा समुपाद्यते । 'अंतद्धाणिं' अन्तर्धानीम् - यया लोकानां चक्षुर्विषयमतिक्रामति, 'आयमिणि' आंयमनीम् - ययाऽल्पमपि वस्तु बहुलीक्रियते, 'एवमाइयाओ' एवमादिकाः 'भौमादारभ्याऽऽयमनी प्रमुखाः, 'विज्जाओ' विद्याः 'अन्नस्सहे उ" अन्नस्योदरपूरकस्य हेतो:- कारणात् 'पजंति' प्रयुञ्जते - ते - विद्यापरिज्ञातारोऽनार्याः 'पाणस्सहेउ' पानस्य हेतो स्वाविद्या: प्रयुञ्जते, 'वत्थस्स हेउ पउजंति' वस्त्रस्य हेतोः प्रयुञ्जते 'लेणस्स हेउ पउ जंति' लयनस्य - गृहस्य हेतोः प्रयुञ्जते, लीयते - स्थीयते
२२५
विद्या (५६) अवपतनी - नीचे गिराने वाली विद्या (५७) उत्पतनी - ऊपर उठाने वाली विद्या (५८) जृंभणी - बगासा संबंधी विद्या (५९) स्तम्भनी• स्तब्ध कर देने वाली विद्या (६०) इलेषणी विद्या-चिपका देने वाली विद्या (६१) आमयकारिणी - रोग उत्पन्न कर देने वाली विद्या (६२) निःशल्पकारिणी - निश्शल्य निरोग बना देने वाली विद्या (६३) प्रक्रामणी-किसी को भूत-प्रेत आदि की बाधा उत्पन्न करने वाली विद्या (६४) अन्तर्धानी - दृष्टि के अगोचर बना देने वाली विद्या (६५) आगमनी-छोटी वस्तु को बड़ा कर दिखाने वाली विद्या, इत्यादि विद्याओं का अनार्य लोग अन्न के लिए प्रयोग करते हैं, पानी के लिए प्रयोग करते हैं, वस्त्र के लिए प्रयोग करते हैं, लयन-निवास स्थान के लिए प्रयोग करते हैं
पाउनारी विद्या (१७) उत्पतनी - उपर थडाववा वाजी विद्या (१८)
भागलघु मगासासमधीविद्या (पट) स्तम्भनी - स्तब्ध उरी हेनारी विद्या (१०) ફ્લેશણી વિદ્યા-ચેટાડી દેવાવાળી વિદ્યા (૬૧) આમય કારિણી-રાગ ઉત્પન્ન કરવાવાળી વિદ્યા (૬૨) નિઃશલ્પ કરણી–ન શલ્ય નિરોગી બનાવવાળી વિદ્યા (૬૩) પ્રક્રામણી કેઇને ભૂત-પ્રેત વિગેરેની ખાધા ઉત્પન્ન કરવાવાળી વિદ્યા (१४) अ ंतर्धानी- दृष्टिने अगोयर मनावनारी विद्या (१५) सायभनी-नानी વસ્તુને મેટી કરી બતાવનારી વિદ્યા વિગેરે પ્રકારની વિદ્યાઓના અનાય લેકે અન્ન માટે પ્રયાગ કરે છે. પાણીને માટે પ્રાણ કરે છે, વસ્ત્ર મ તે પ્રત્યેાગ કરે છે. તથા લયન–નિવાસ સ્થાનને માટે પ્રયાગ કરે છે. તેમજ
सू० २९