SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ LAIE सूत्रकृतारो मूलम्-अहावरे णवमे किरियट्ठाणे माणवत्तिए त्ति आहिजइ, से जहा णाभए केइपुरिसे जातिमएण वा कुलमएण वा बलमएण वा रूवमएण वा तवोमएणं वा सुयमएणं वा लाभमएण वा इस्सरियमएण वा पन्नामएण वा अन्नतरेण वा मयटाणेणं मत्ते समाणे परं हीलेइ निदेइ खिसइ गरहइ परिभवइ अवमण्णेइ, इत्तरिए अयं, अहमंसि पुण विसिटजाइ कुलबलाइगुणोववए, एवं अप्पाणं समुकस्से, देहच्चुए कम्मवितिए अवसे पयाइ, तं जहा-गम्भाओ गभं जम्माओ जम्मं माराओ मारं णरगाओ णरगं चंडे थ· चवले माणी यावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्जति आहिज्जइ, णवमे किरियहाणे माणवत्तिए ति आहिए ॥सू० १०॥२५॥ छाया-अथाऽपरं नवमं क्रियास्थानं मानपत्ययिकमित्याख्यायते । तघयानाम कश्चित् पुरुषो जातिमदेन वा कुलमदेन वा बलमदेन वा रूपमदेन वा तपोमदेन वा श्रुतमदेन वा लाभमदेन वा ऐश्वर्यम देन वा प्रज्ञामदेन वा अन्यतरेग वा मद. स्थानेन मत्तः सन् परं हीलयति निन्दयति जुगुप्सति गर्हति परिभवति अवमन्यते इतरोऽयम् अहमस्मि पुनः विशिष्टजाति कुलवलादिगुणोपेतः, एवमात्मानं समुत्करयेत् । देहच्युतः कर्मद्वितीयोऽवशः प्रयाति, तद्यथा-गर्भतो गर्भम् , जन्मतो जन्म, मरणान्मरणम् , नरकान्नरकम, चण्डः स्तब्धः चपळः मान्यपि भवति एवं खलु तस्य तत्प्रत्ययं सावद्यमित्याधीयते । नवम क्रियास्थानं मानमत्ययिकमित्याख्यातम् ।।सू०१०॥२५॥ निमित्त से पाप का बन्ध होता है। यह अध्यात्मप्रत्ययिक नामक आठवां क्रियास्थान है ॥९॥ એવા પુરૂષને ક્રોધ વિગેરેને નિમિત્તે પાપનો બંધ થાય છે આ અધ્યાત્મપ્રત્યયિક નામનું આઠમું ફિયાસ્થાન કહેલ છે.
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy