SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ सेमयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् १८९ रहितानि 'चत्तारि ठाणा' चत्वारि स्थानानि ' एवं आहिज्जंति' एवमाख्यायन्ते । 'तं जहा ' तद्यथा - 'कोहे माणे माया लोहे' क्रोधः-मानः- माया-लोभः 'अज्झत्थ'आध्यात्मिका एव 'कोह- माण- माया लोहा' क्रोध-मान- माया लोभाः, यद्यपि क्रोधादयोऽन्तःकरणधर्माः नत्वात्मनस्ते क्रोधादयः, नचाऽऽत्मधर्मत्वे का क्षतिः - इति वाच्यम्, तथात्वे - मुक्तावस्थायामपि आत्मनि ज्ञानदर्शनवत् तत्सद्भावप्रसंगात् । तथापि श्रहं क्रोधवान् इति पवीत्या व्यवहारनयानुसारेण क्रोधादीनामात्मधर्मस्वीकारात्, आध्यात्मिकाः क्रोधादय इति नाऽनुपन्नम्। एवं खलु तस्स तप्पत्तियं' एवं खलु तस्य तत्प्रत्ययिकं क्रोधादिकारणकम् 'सावज्जं' सावद्यं • कर्म 'त्ति आहिज्नइ' इत्याधीयते, एवं कुर्वत स्तस्य पुरुषस्य क्रोधादिकारणक पापजनकं कर्म समुत्पद्यते । 'अट्टमे किरियट्टाणे' अष्टमं क्रियास्थानम् ' अ झत्थवत्तिए' अध्यात्म प्रत्ययिकम् 'त्ति आहिए' इत्याख्यातम्, आत्मोत्पन्नत्वात् आध्यात्मिका एते क्रोधादय विकाराः मनसो विचारस्य च दूषका एवं मालिन्यकारकाञ्च भवन्ति । यत्राऽयं क्रोधादिः प्राबल्येन वर्त्तते तस्य पुरुषस्य - आध्यामिसाद्य कर्मबन्धो भवतीति ॥०९ ॥ २४ ॥ " कारण निश्चय कहे गये हैं । वे ये हैं-क्रोध, मान, माया और लोभ । यद्यपि क्रोध आदि आत्मा के स्वाभाविक धर्म नहीं हैं, क्योंकि वे चारित्र मोहनीय कर्म के उदय से उत्पन्न होते हैं और यदि उन्हें आत्मा का स्वाभाविक धर्म मान लिया जाय तो मुक्तावस्था में भी ज्ञान-दर्शन आदि के समान उनका अस्तित्व स्वीकार करना पड़ेगा, तथापि वे आत्मा के असाधारण वैभाविक भाव हैं, और मैं क्रोधवान 'हूँ' ऐसी प्रतीति भी होती है, इस कारण व्यवहार नय से उन्हें आत्मा का धर्म कहा है । यह क्रोधादि विकार हो बाह्य कारण के अभाव में पुरुष की उदासीनता के कारण बनते हैं । ऐसे पुरुष को क्रोधादि के મનમાં થવાવાળા ચાર કારણેા નિશ્ચયથી કહેલ છે.-ને ચાર કારણેા ક્રાય, भान, माया गर्ने सोल मे छे. જો કે ક્રોધ વિગેરે આત્માના સ્વાભાવિક ધર્મ નથી. કેમ કે તે ચારિત્ર માહનીય કર્મોના ઉદયથી ઉત્પન્ન થાય છે અને જે તેમને આત્માના સ્વાભાવિક ધમ માની લેવામાં આવે, તે મુક્ત અવસ્થામાં પણુ-જ્ઞાન, દર્શન વિગેરેની જેમ તેમનું અસ્તિત્વ સ્વીકારવું પડશે. તા પણ તે આત્માના અસા ધારણ વૈભાવિક ભાવ છે. અને હૂં. ક્રોધવાળા છું. એવી ખાત્રી પણ થાય છે. તે કારશે વ્યવહારનયથી તેને આત્માના ધમ કહ્યો છે. આ કોષ વિગેરે વિકારાજ ખાા કારણના અભાવમાં પુરૂષના ઉદાસીન પચાનુ કારણ બને છે.
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy