SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ७३० सूत्रकृताङ्ग ग्रहावर पुत्तो वा तपगारेहिं कुठेहिं आगम्म' इह खलु गाथापतिर्वा गाथापतिपुत्रो वा तथामकारेषु कुलेपागत्य 'धम्मं सवणवत्तियं उनसंकमेज्जा' धर्मश्रवणार्थमुपसंक्रमेयुः- आगच्छेयुरित्यर्थः । इद हि जगति उत्तमकुलोत्पन्नो गाथापति पुत्रो वा धर्मश्रवणाथै साधुसमीपं गन्तुं शक्नोति किम् ? 'देता उवसंकमेज्जा' इन्त- उपसंक्रमेयुः साधुभिः कथितं हन्त भोः गन्तुं शक्नोति श्रोतुम् 'तेसिं चां तगाराणं धम्मं इक्वियन्वे' तेषां च गाथापत्यादीनां तथाप्रकाराणां धर्म आख्यातव्या वक्तव्यः किम, 'हंत आइविखवे' हन्त ! आख्यातव्यः साधवो वदन्ति मुनिभिः तेभ्यो धर्म' उपदेष्टव्य इति । 'कि ते तहपगारं धम्मं सोचा जिसम्म एवं बज्जा' किं ते तथाप्रकारं धर्म श्रु वा - निशम्य एवं वदेयुः, ते धर्मस्य च एवं कथयेयुः, 'इणमेवणिग्गयं पात्रयणं सच्चं अणु तरं केवल पडणं संमुद्धं वाउयं सल्लकत्तण सिद्धियां-मुत्तिमग्गं निज्जा - मग्गं निव्वाणमरण - अवितमसं सिद्धं - सच्चदुवखप्पडीणमग्गं एत्थं ठिया जीवा सिज्झति - बुज्झति मुच्चंति, परिनिव्वायंति सन्यदुक्खाणमंत करेंति' इदमेव गौतम स्वामी इसी अर्थ को समझाने के लिए दूसरा उदाहरण देते है - हे आयुष्मन् निर्ग्रन्यो ! कोई गाथापति या गाथापति का पुत्र तथाप्रकार के उत्तम कुलों में जन्म लेकर क्या धर्म श्रवण करने के लिए साधु के समीप आ सकते हैं ? निर्ग्रन्थों ने कहा-हां आसकते हैं । गौतनस्वामी-उन गाथापति आदि को क्या धर्म का उपदेश करना चाहिए ? भो को धर्मोपदेश करना चाहिए । 7 निर्ग्रन्थ- हां, साधु गौतम स्वामी - क्या धर्म के उपदेश को सूनकर और समझकर वे ऐसा कह सकते हैं कि यह निर्यथ प्रवचन ही सत्य है, अनुत्तर શ્રી ગૌતમસ્વામી આજ વાત સમજાવવા માટે ની હૈ આયુષ્મન્ નિન્ગે ! કેઇ ગાથાતિ અથવા ગ થાપતિ રના ઉત્તમ કુળમાં જન્મ લઈને શુ ધર્મ શ્રવણુ કરવા માટે સાધુઓની સમીપે આવી શકે છે ? ઉદાહરણ આપે છેપુત્ર તેવા પ્રકા निर्भया उछु - हा भावी राडे छे. ગૌતમ વામીએ કહ્યુ “તે ગાયાપતિ વિગેરેને શું ઉપદેશ કરવા જોઈએ. નિગ્રન્થ્રાએ કહ્યુ હા સાધુઓએ ધમેપદેશ કરવા જોઈએ, ગૌતમસ્વામીએ કહ્યુ -શુ' ધર્મના ઉપદેશને સાંભળીને અને સમજીને તેઓ એવું કહી શકે છે કે- નિગ્રન્થ પ્રત્રચન જ સત્ય છે. અનુત્તર
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy