SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ७२९ समयार्थबोधिनी टीका द्वि. थु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः साधोः मारणेन प्रत्याख्यानिनः प्रत्याख्यानस्य भङ्गो न भवति कथमपि, यतः साधुने मया हन्तव्य एतादृशं प्रत्याख्यान कृतम् । अयन्तु नेदानीं साधु:-अपितु गृहस्थः । ' अतस्तादृशगृहस्थस्य मारणे साधुमारणप्रत्याख्यानस्य भङ्गो नैव भवतीति । पुनगौतमस्वाम्याह- 'एवमेत्र समणोवासगस्स वि तसेहि पाणेहि दंडे णिक्खित्ते' एवमेव श्रमणोपासकस्याऽपि त्रसेषु माणेषु दण्डो निक्षिप्तः । 'थावरेहिं दंडे णो णिक्खित्ते' स्थावरेषु दण्डो नो निक्षिप्तः 'तस्स णं थावरकार्यं वहमाणस्स से पच्चक्खाणे णो भंगे भवई' तस्य स्थानरकार्यं धनतस्तत्प्रत्याख्यानं नो भग्नं भवति । गौतमः कथयति-यथा तस्य व्रतभङ्गो न भवति, एवं त्रसकायं प्रत्याख्यातुः स्थावरशरीर नाशनेऽपि प्रत्याख्यानमङ्गो न भवति, यतस्तदानीं स्थावरावच्छिन्नजीवे सशरीरावच्छिन्नत्वा मावात् । ' से एवमायाणद ? नियंठा ! एवमायाणियन्त्र' यः साधवः । तदेवं जानीत - एवमेव ज्ञातव्यमिति । पुन गौतमोऽमुमर्थ बोधयितुमुदाहरणान्तरमाह - 'भगवं च णं उदाहु नियंठा खलु पुच्छियच्चा' भगवां खलु उदाह-निर्ग्रन्थाः खलु मष्टव्याः गौतमः कथयति - अहं श्रमणान् पृच्छामि - 'आउसंतो नियंठा आयुष्मन्तो निर्ग्रन्थाः ? 'इह खलु गाहावई वा मारता है तो उसका प्रत्याख्यान भंग नहीं होता । उसने तो साधु को ह्रीं न मारने का प्रत्याख्यान किया है, परन्तु यह पुरुष अब साधु नहीं है, परन्तु गृहस्थ है। अतएव उस गृहस्थ को मारने से साधु को न मारने की प्रतिज्ञाका भंग नहीं होता । ही श्री गौतमस्वामी बोले- इसी प्रकार श्रमणोपासकने सजीवों की हिंसा का त्याग किया स्थावर जीवों की हिंसा का त्याग नहीं किया । अतः यह यदि स्थावर जीवों की हिंसा करता है तो उसका प्रत्याख्यान भंग नहीं होता । क्यों कि वह जीव इस समय किन्तु स्थावर शरीर में है । हे निर्ग्रन्थ साधुओ ! ऐसा તેના પ્રત્યાખ્યાનને ભંગ થતા નથી. તેણે તે સાધુને જ ન મારવાનુ` પ્રયાખ્યાન કર્યું છે. પરંતુ આ પુરૂષ હવે સાધુ રહેલ નથી, પરંતુ ગૃહસ્થ છે, તેથી જ તે ગૃહસ્થને મારવાથી સાધુને ન મારવાની પ્રતિજ્ઞાના ભંગ થતે નથી. ગૌતમસ્વામીએ કહ્યુ-આ જ પ્રમાણે શ્રમણેાપાસકે ત્રસ જીવેાની હિં'સાને ત્યાગ કર્યાં છે, અને સ્થાવર જીવેાની હિ'સાના ત્યાગ કર્યાં નથી, તેથી તે જે સ્થાવર જીવાની હિંંસા કરે છે, તેા તેના પ્રત્યાખ્યાનના ભંગ થતા નથી કેમકે તે જીવ આ વખતે ત્રસ શરીરમાં નથી, પશુ સ્થાવર શરીરમાં રહેલ છે, હું નિગ્રન્થ સાધુએ ! એમ્ જ સમજવુ જોઇએ, सु० ९२ सशरीर में नहीं समझना चाहिए ।
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy