________________
'
समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेश ७२५ चउपंचमाई छट्ठद्दसमाई वा अप्पयरो वा भुज्जयरां वा 'देसं इज्जेत्ता अगारं वएज्जा, हंता वएज्जा, तस्स णं जाव सव्वसत्तेहिं दंडे णिक्खित्ते ?, जो इणट्टे समट्टे, से जे से जीवे जस्स परेण सव्वपाणेहिं जाव सबसत्तेहि दंडे णो णिक्खित्ते, से जे से जीवे जस्स आरेणं सव्वपाणेहिं जाव सत्तेहि दंडे णिक्खित्ते, से जे से जीवे जस्स इयाणि सव्वपाणेहिं जाव सत्तेहि दंडे णो णिक्खित्ते भवइ, परेण असंजए आरेणं संजए, इयाणि असंजए, असंजयस्स णं सव्वपाणेहिं जाव सत्तेहि दंडे णो णिक्खित्ते भवइ, से एवमायाणह ?, नियंठा ! से एवमायाणियव्वं । भगवं च उदाहु नियंठा खलु पुच्छियव्वा - आउसंतो ! नियंठा इह खलु परिवाइया वा परिवाइयाओ वा अन्नयरेहिंतो तित्थाययणेहिंतो आगम्म धम्मं सवणवत्तियं उवसंकमेज्जा ?, हंता उवसंकमेज्जा, किं तेसिं तहप्पगारेणं धम्मे आइक्खियचे !, हंता आइक्खियवे, तं चेत्र उवट्ठावित्तए जाव कप्पंति, हंता कप्पंति किं ते तहपगारा कप्पंति संभुंजित्तए । हंता कप्पंति, तेणं एयारूवेणं विहारेणं विहरमाणा तं चैव जाव अगारं वएज्जा ? हंता वएज्जा, ते णं तहष्पगारा कप्पंति संभुंजित्तए ! णो इट्टे समद्रे से जे से जीवे परेणं नो कप्पंति संभुजित्तए, से जे से जीवे आरेणं कप्पंति संभुजित्तए, से जे से जीवे जे इयाणिं णो कति संभुंजित्तए, परणं अस्समणे आरेणं समणे, इयाणि अस्समणे असमणेणं सद्धि णो कप्पंति समणाणं निग्गंथाणं संभुंजित्तप से एवमायाणह, नियंठा, से एवमायाणियव्वं ॥ सू० १९ ॥ ७८ ॥
छाया -भगवांश्च खलु उदाह निर्ग्रन्थाः खलु प्रष्टव्याः आयुष्मन्तो निर्ग्रन्थाः इह खलु सन्ध्येत मनुष्या भवन्ति तेषां चैत्रमुक्तपूर्व भवति ये इमे मुण्डा