SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ૭૨૪ सूत्रकृताङ्गसूत्रे भुज्जरो वा देसं दूईज्जित्ता अगारमाव सेज्जा ?, हंता वसेज्जा, तस्स of तं गारत्थं वहमाणस्स से पच्चक्खाणे भंगे भवइ ?, णो इट्टे समट्टे, एवमेव समणोवासगस्स वि तसेहिं पाणेहि दंडे णिक्खिते, थावरेहिं दंडे णो णिक्खित्ते, तस्स णं तं थावरकायं वमाणस्स से पच्चक्खाणे णो भंगे भवइ, से एवमाया ह? नियंठा !, एवमायाणियव्वं । भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा - आउसंतो नियंठा ! इह खलु गाहावइ वा गाहावइपुत्तो वा तह पगारेहिं कुलोहं आगम्म धम्मं सवणवत्तियं उवसंकमेज्जा ? हंता उवसंकमेज्जा, तेर्सि चणं तहप्पगाराणं धम्मं आइक्खियवे ?, हंता आइक्खियवे, किं ते तहृप्पगारं धम्मं सोच्चा णिसम्म एवं वएज्जा - इणमेव निग्गंधं पावयणं सच्च अणुत्तरं केवलियं पडिपुण्णं संसुद्धं णेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमसंदिद्धं सवदुक्ख पहीणमग्गं, एत्थ ठिया जीवा सिज्झति बुज्झंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयट्ठामो तहा भुंजामो तहा भासामो तहा अब्भुट्ठामो तहा उट्टाए उट्ठामो त्ति पाणाणं भूयाणं जीवाणं सचाणं संजमेणं संजमामोत्ति वएज्जा ? हंता वएज्जा, किं ते तहप्पगारा कप्पंति पव्वावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति मुंडावित्तए ?, हंता कप्पंति, किं ते तहपगारा कप्पंति सिक्खावित्तए ?, हंता कप्पंति, किं ते तहपगारा कप्पंति उवद्यावित्तए ?, हंता कप्पंति, तेसिं घ णं तहपगाराणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते ?, हंता णिक्खित्ते ?, से णं पयारूवेणं विहारेणं विहरमाणा जाव वासाई 1
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy