________________
६८२
सूत्रकृताचे णापि च 'एगमेगे' एकैकमपि 'पाणं' प्राण-माणिनम् 'हणता' नन्-मारयन् तिष्ठति से पुरिसे' सः पुरुषः 'अणज्जे आहिए' अनार्य आख्यात:-कथितः-- एकमपि माणिनं वर्ष यावद् जीविकाथै यो मारयति सोऽनार्य आख्यायते 'तारिसे केवलिणो ण भवति' तादृशाः केवलिनो न भवन्ति । एतादृशपुरुषाणां केवलज्ञानप्राप्तिनं भवति । साधुव्रते सर्व सहमानानां मध्यतो य एकमपि पाणिनं इंन्ति स केवलज्ञानाऽनधिकारीति द्रे तावत्, प्रत्युताऽनार्यभार स्यादिति ॥५४॥ मूटम्-बुद्धस्स आणाए इमं समाहि,
अस्सि सुठिच्चा तिविहेण ताई। तरिउं समुदं व महाभवोघं.
. आयाणवं धम्ममुदाहरेज्जा ॥५५॥त्तिवेमि॥ छाया-बुद्धस्याज्ञयेमं समाधिमस्मिन् मुस्थाय त्रिविधेन वायी।
, तरितुं समुद्रमिच महामवाघमादानवान् धर्ममुदाहरेत् इति ब्रवीमि।५५। का हनन करते हैं, वे अनार्य कहे गए हैं । ऐसे पुरुष केवलज्ञान प्राप्त नहीं कर सकते। तात्पर्य यह है कि साधुव्रत अंगीकार करने पर समस्त प्राणियों की पूर्णरूप से हिंसा का त्याग किया जाता है। ऐसी स्थिति में जो एक भी प्राणी का वध करता है, यह केवलज्ञान तो क्या प्राप्त कर सकेगा, आर्य भी नहीं है, अनार्य है ॥५४॥
'युद्धस्म आणाए' इत्यादि ।
शब्दार्थ-'बुद्धस्स-बुद्धस्य' परिज्ञातत्तत्व भगवान् महावीर की 'आणाए-आजया' आज्ञामें 'इमं समाहि-इमं समाधि' इस समाधिको प्राप्त करके जो 'अस्मि-अस्मिन्' इस समाधि में 'सुठिच्चा-सुस्थित्वा' કરે છે, તેઓ અનાર્ય કહેવાય છે. એ પુરૂષ કેવળજ્ઞાન પ્રાપ્ત કરી શકતો નથી.
કહેવાનું તાત્પર્ય એ છે કે–સાધુવ્રત સ્વીકારીને સઘળા પ્રાણિયોની હિંસાનો પૂર્ણ રીતે ત્યાગ કરવામાં આવે છે. આ સ્થિતિમાં જે એક પણ પ્રાણિનો વધ કરે છે, તે કેવળજ્ઞાન તે શું પ્રાપ્ત કરી શકે છે તે આર્યજ નથી પણ અનાર્ય જ છે. ૫૪
'बुद्धस्स आणाए' या
शहाथ --बुद्धस्स-बुद्धस्य' ये तत्पने सारी रीत तल छे, मेवा सरावान् महावनी 'आणाए-आज्ञया' मासाथी 'इम समाहि-इमं समाधिम्' । समाधिन प्रा. शन रे 'अस्सि-अस्मिन्' मा समाधिमा 'सुठिच्चा