SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ बोधिनी टीका fa. श्रु. अ. ६ आर्द्रकमुने गौशालकस्य संवादनि० ६०५ अन्वयार्थः- (जहा) यथा (उदयद्वी) उदयार्थी - लाभार्थी (वणिए) वणिक् (आयस्स हेउ) आयस्य-लाभस्य हेतो: - कारणात् (पन्नं) पण्यम् - क्रयविक्रययोग्यं वस्तु गृहीत्वा (संगं) सङ्गम् - सम्बन्धं महाजनस्योपैति - करोति (समणे नायपुत्ते) श्रमणो झावपुत्रः 1: ( तऊ मे ) तदुपम :- तत्सदृशः (इति मे होइ मई विक्का) इति - इत्येवं मे - मम मतिः - ज्ञानम्, वितर्का भवतीति ॥१९॥ टीका -- 'जहा' यथा - येन प्रकारेण 'उदयही' उदयार्थी - लाभार्थी 'वणिए' वणिक् 'पन्नं' पण्यम् - क्रयविक्रययोग्यं वस्तु गृहीत्या 'आयस्स हेउ' आवस्य हेतोः ‘संगं पगरे’ सङ्गं प्रकरोति-यथा कश्चिद वणिग्लाभाय महाजनैरतिधनै व्यवहारिभिः सह सङ्गं विधत्ते । 'तऊत्र मे - तदुपमः - तस्य-लाभकारिणो वणिजः उपमा विर्धते यस्मिन् सः तादृश एवाऽयं साजात्यात् । 'नायपुत्ते समणे' ज्ञातपुत्रः श्रमणो महावीरः तदुपमः- तत्सदृशः 'इच्चेव मे मई वियका होइ' इत्येवं में - मम मतिर्वितक - भवति । हार करता है 'समणे नायपुत्ते- श्रमणो ज्ञातपुत्रः' ज्ञानपुत्र श्रमण भी 'तत्र मे - तदुपम' उसी के समान है ' इति मे मई होई विधक्का - इति मे मतिः भवति वितर्का' ऐसी मेरी मति वितर्क वाली होती है ॥ १९॥ अन्वयार्थ - - जैसे लाभ का अभिलाषी वणिक् लाभ की इच्छा से क्रय विक्रय योग्य वस्तु का संग्रह करता है अर्थात् महाजन के पास जाता है, ज्ञातपुत्र श्रमण भी उसी के समान हैं। ऐसी मेरी मति और वितर्क है ॥ १९॥ L टीकार्थ - जिस प्रकार लाभ का अर्थी वणिक् पण्य-विक्रय करने योग्य वस्तु को लेकर आय के लिए व्यापारियों का सम्पर्क साधता है, ऐसे ही ज्ञातपुत्र श्रमण हैं । अर्थात् वे जहाँ जाने से लाभ देखते हैं वहां जाते हैं । ऐसी मेरी मति है, और ऐसा ही मेरा वितर्क है। 1 - श्रमणो ज्ञातपुत्रः' ज्ञातपुत्र श्रमायु पशु 'तऊव मे - तदुपम' न प्रमाणे छे. ' इति मे मई होइ वियक्का - इति मे मतिः भवति वितर्का' मे प्रभा भारी मुद्धि વિતર્ક યુક્ત થાય છે. ૧૯ના અન્વયા લાભની ઈચ્છાવાળા વાણિયા જેમ લાભની ઇચ્છાના કારણે ક્રય વિક્રય ચેાગ્ય વસ્તુને સંગ્રહ કરે છે. અર્થાત્ મહાજન પાંસે જાય છે. જ્ઞાતપુત્ર શ્રમણુ ભગવાન્ પણ તેની સમાન જ છે. તેમ મારી મતિ છે અને વિતક છે. ૧૯ા ટીકા –જે પ્રમાણે લાભની ઇચ્છા રાખવાવાળેા વેપારી ક્રય વિક્રય-ખરીદ વેચાણુ કરવા ચેાગ્ય વસ્તુ ખરીદીને આવક માટે ખીજા વ્યાપારીયેાના સંબધ રાખે છે. જ્ઞાતપુત્ર શ્રમણુ મહાવીર પણુ એ પ્રમાણે જ છે. અર્થાત્ તેઓ જ્યાં જવાથી લાલ દેખે છે, ત્યાંજ જાય છે. આ પ્રમાણે મારી મતિ અને વિતક છે.
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy