SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ४८ सूत्रकृताङ्गसूत्रे, कुब्जा भवन्ति । 'मुवन्ना वेगे-दुवन्ना वेगे' सुवर्णा एके-दुर्वर्णा एके, केचित् क्षत्रियाः, 'मुख्या वेगे-दुख्वा वेगे' सुरूपा वा एके-द्या वा एके-केपांचिद्रूपं कमनीयम् , केपांचिदकमनीयम् । गोत्रवर्णादिना विभिन्नजातीया मनुष्या इहलोके भवन्ति । 'तेसिं च णं मणुयाणं एगे राया भवइ' तेपां पूर्वोक्तानाम्-अनेकभेदमिन्नानां मनुष्याणाम् , मध्ये 'एगे' एकः 'राया' राजा शासकः 'भवई' भवति, 'महयादिमवंतमळयमंदरमहिंदसारे' महाहिमयन्मलगमन्दरमहेन्द्रसारो राजेति शेषः । स राजा हिमवान् , हिमप्रधानको गिरिः, मलयस्तन्नामा गिरिः, मन्दराचल:महेन्द्रो गिरिः एयः समानः-विविधधातुविस्ताराभ्याम् । अथवा-हिमवदादि पर्वतवत्-दृढो महेन्द्रो देवराट् तद्वत् बलविभवाभ्याम्-अजितो राजा भवति । अच्चन विसुद्धरायकुलवंसप्पभूए' अत्यन्त विशुद्धराजकुलवंशममूतः। अत्यन्तं विशुद्वानि यानि राजकुलानि, तेषां वंशेऽन्वये प्रसूतिरुत्पत्तियस्य स तथा। अत्यन्तनिर्मलराजान्वयसमुत्पन्नः । 'निरंतररायलव वणविराइयंगवंगे' निरन्तरराजलक्षणविरा बौने या कुवले भी होते हैं । कोई स्तुन्दर रूप वाले और कोई कुरूप होते हैं, अर्थात् किसी का वर्ण कमनीय और किसी का अकमनीय होता है । इस प्रकार गोत्र एवं वर्ण आदि के द्वारा भिन्न भिन्न प्रकार के मनुष्य इस लोक में निवास करते हैं । उन मनुष्यों में कोई एक राजा होता है । वह राजा धातु और विस्तार की दृष्टि से हिमवान् पर्वत, मलय पर्वत, मन्दर पर्वत और महेन्द्र नामक पर्वन के समान होता है । अथवा हिमवान् पर्वत आदि के समान दृढ तथा महेन्द्र अर्थात् बल और वैभव में इन्द्र के समान प्रतापवान होता है। अत्यन्त विशुद्ध राजकुलों की परम्परा में जन्मा होता है। उसके अंग प्रत्यंग राजा के चिह्नो से निरन्तर सुशोभित અથવા કુબડા પણ હોય છે. કેઈ રૂપથી સુંદર હોય છે, તે કઈ કુરૂપ હોય છે. અર્થાત્ કોઈને વર્ણ સુંદર વખાણવા યોગ્ય અને કેઈનું રૂપ અકમનીય અર્થાત્ મનને ન ગમે તેવું હોય છે. આ રીતે ગોત્ર અને વર્ણ વિગેરેથી જુદા જુદા પ્રકારના મનુષ્ય આ લેકમાં નિવાસ કરે છે તે મનમાં કેઈ રાજા હોય છે. તે રાજા ધાતુ અને વિસ્તારની દ્રષ્ટિથી, હિમાલય પર્વત, મલયાચલ પર્વત, મન્દર (મેરૂ) પર્વત અને મહેન્દ્ર નામના પર્વતની સરખા હોય છે. અથવા હિમાલય પર્વત વિગેરેની સરખા દઢ (મજબૂત) તથા મહિન્દ્ર અર્થાત્ બળ અને વૈભવમાં ઈન્દ્રની સરખા પ્રતાપવાનું હોય છે. અત્યંત વિશુદ્ધ રાજકુળની પરંપરામાં જન્મેલા હોય છે. તેના અંગ પ્રત્યંગ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy