________________
समयार्थवोधिनी टीका प्र. श्रु. अ. ४ उ. १ लीपरीपहनिरूपणम् मूलम्-कुवंति पावंगं कम्मं पुंटा वेगेवमाहिंसु ।
'नोहं करोमि पावंति अंकेसाइणी भैमेसति ॥२८॥ छाया--कुर्वन्ति पावकं कर्म पृष्टा एके एक्माहुः ।
नाहं करोमि पापमिति अंकेशायिनी ममैषेति ॥२८॥ अन्वयार्थ:-(पगे) एके-साधयः (पावर्ग) पापकं सावधं (कम्म) कर्म (कुवंति) कुर्वति (पुट्ठा) पृष्टा परेण (एवमाहिंस) एमाहुः (अहं) अहं (पाचं न करेमित्ति) अहं पापं न करोमीति (एसा) एषा स्त्री (मम) मम (अंकेसाइणीति) अंकेशायिनी इति वाल्यावस्थायां ममांकशायिनीति ॥२८॥ साधुओं के विनाश का कारण होता है । अतएव आत्महित के अभिः लाषी को स्त्री का सम्पर्क सर्वथा त्याग देना चाहिए ॥२७॥
शब्दार्थ--'एगे-एके' कोई साधु ‘पावगं-पापक' पापजनक 'कम्मकर्म' कर्म 'कुव्वंति-कुर्वन्ति' करते हैं 'पुट्ठा-पृष्टाः' अन्य द्वारा पूछने पर 'एषमाहितु-एवमाहु।' ऐसा कहते हैं 'अहं-अहम्' मैं 'पावं न करेमित्ति-पापं न करोनीति' पापकर्म नहीं करता हैं 'एसा-एषा यह स्त्री 'मम-मम' मेरे 'अंकेसाइणीति-अंशाधिनी' बाल्यकाल से ही मेरे उत्संग में सोती है अर्थात् मेरी कन्यका जैसी है ॥२८॥ ___अन्वयार्थ-कोई कोई साधु पापकर्म करते हैं किन्तु दूसरे के पूछने पर कहते हैं 'मैं पापकर्म नहीं करता हूँ।' यह स्त्री तो बाल्यावस्था से ही मेरी अंकेशाधिनी गोद में सोने वाली थी ॥२८॥ વિનાશનું કારણ બને, એજ પ્રમાણે સ્ત્રીસ પ સ ધુના વિનાશનું કારણ બને છેતેથી આ મહિત ચાહતા સાધુએ સ્ત્રીના સંપર્કને સર્વથા ત્યાગ કરે જઈએ. રહા
शहा – 'एगे-एके' ६ ५५ साधु ‘प वर्ग-पापक म्' ५५न 'फम्मकर्म' में 'कुव्वति-कुर्वन्ति' ५२ छे. 'पुट्ठा-पृष्टाः' मी द्वारा पूछवामा भावे त्यारे 'एवमाहिसु-एवमाहुः' मे ४९ छे. 'अहं-अहम्' हु 'पाव' न करे. मित्ति-पाप न करोमीति' पा५ ४ ४२ता नथी. 'एसा-एषा' मा श्री 'मममम' भा२'केसाइणीति-अकेशायिनीति' माल्याराथी १ भागाभा સુવે છે. અર્થાત્ મારી દીકરી જેવી છે. ૨૮
સૂત્રાર્થ –કઈ કઈ સાધુ પાપકર્મોનુ સેવન કરે છે અને જ્યારે કોઈ તેના ચારિત્ર વિશે સદેહ કરે ત્યારે તે એવો જવાબ આપે છે કે હું પાપકર્મનું સેવન કરતું નથી. આ સ્ત્રી તો બાલ્યાવસ્થામાં મારી અંકેશાયિની (ાળામાં शयन ४२नारी) स्त. ॥२८॥