SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ . आचारचिन्तामणि- टीका अवतरणां .१९ प्रकाशनेनार्थानां साक्षात्कारजनकत्वम् । ( ३३ ) - सत्त्वपरिगृहीतत्वम् - उत्पादव्ययघ्रौव्ययुक्तसत्तयाऽर्थप्रकाशकत्वम् । (३४) - अपरिखेदितत्वम् = स्वपरखेदानुत्पादकत्वम् । (३५) - अव्युच्छेदित्वम् = वर्णनीयपदार्थनिर्णयं यावदविच्छिन्नत्त्रम् । । वृद्धसमदायविद्भिरप्युक्तम् (१) - सकारवत्तं, (२) - उदत्तत्तं, (३) - उत्रयारोवेयत्तं (४) -गंभीरज्झणित्तं, (५) - अणुणादित्तं, (६) - दक्खिणतं, (७) - उवणीय रागचं, (८) - महत्यत्तं, (९)'अन्यायपुव्यावज्जतं, (१०) - सिङ्घत्तं, (११) - असंदिद्धत्तं, (१२) - अवहरियअनुत्तरत्तं, (१३) -हिययग्गाहित्तं, (१४) - देसकाल अव्यईयत्तं, (१५) - तत्ताणुरूवत्तं, (१६) - अण्णपइण्णसरियत्तं, (१७)- अन्नुन्नप्पग्गही यत्तं, (१८) - अहिजायत्तं, (१९) - अइणिद्धमहुरत्तं, (२०) - अवरम मवेहित्तं, (२१) - अत्यधम्मभासाणवेयत्तं, (२२) -उपारतं, (२३) - परनिंदा अप्पुक्करिस विप्पजुत्तत्तं, (२४) - उबगय सिलाघत्तं, (२५) - अणवणीयत्तं, (२६) - उप्पाइयच्छिन्नकोउहलत्तं, (२७) - अदुयत्तं, (२८) - अणइविलंवियत्त, (२९)विग्भम विक्खेव रोसावे साइरा हिचं, (३०) - विचित्तत्तं, (३१) - आहिय विसेसच, (३२)सागारतं, ( ३३ ) - सत्तपरिग्गहीयत्तं, (३४) - अपरिखेइयत्तं, (३५) - अन्वच्छेत्तं । t (३२) साकारता - हेतु कारण आदि के द्वारा स्पष्ट रूप से प्रकाशित करके पदार्थों का साक्षात्कार कराने वाले, (३३) सत्वपरिगृहीतत्व - उत्पाद व्यय और धौव्यमय सत्ता के रूपमें अर्थ के प्रकाशक (३४) अपरिखेदितत्व स्व को और पर को खेद ेन पहुँचाने वाले, (३५) अत्र्युच्छेदित्व - प्रतिपाय विषय का निर्णय हुए बिना न रुकने वाले, अर्थात् विवक्षित वस्तु का पूर्ण निर्णय करने वाले । 1 વિશેષતાનું પ્રતિપાદન કરવા વાળા (૩૨) સાકારતા——હેતુ, કારણ આદિ વડે સ્પષ્ટ રૂપથી પ્રકાશિત કરીને પદાર્થોને સાક્ષાત્કાર કરાવવા વાળા. (૩૩) સત્ત્વપરિગ્રહીતત્વ—, उत्पाद, व्यय, अने धौव्य-भय सत्ताना ३५भां अर्थना अाश (३४) अपरमेहितत्व પેાતાને અને પારકાને ખેદ નહિ પહેાંચાડનાર (૩૫) અવ્યુચ્છેદિલ—પ્રતિપાદ્ય વિષયના નિર્ણય થયા વિના નહિ અટકનારા, અર્થાત્ વિક્ષિત વસ્તુના પૂર્ણ નિર્ણય કરવા વાળા
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy