SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ૪૮૨ सम्मदंसणे चेय " ( स्थानाङ्ग० स्था. २ उ. : १) तत्र निसर्गः परिणामः, स्वभावः इत्येकार्यकाः । अपूर्वकरणानन्तरं यद् भवत्यनिवृत्तिःकरणं तन्निसर्ग इति कथ्यते । निस्सृज्यते कार्योत्पत्तौ सत्यामिति निसर्गः, फार्ये समुत्पन्ने सति कारणस्य न किञ्चित् प्रयोजनं भवति, उत्पन्ने सम्यक्त्वे प्रयोजनाभावादनिवृत्तिकरणं परित्यज्यते । न चात्यन्तं परित्यागस्वस्येप्यते यतस्तदेव कारणं तेनाकारेण परिणतम्, यथा- उत्थितोऽपि पुरुषः पुरुष एव आसीनो शयितो वा पुरुषः पुरुष एव, अवस्थामात्र भेदादवस्थावतो भेदः क्वापि न दृश्यते । तत्रपरिणामस्यानेकरूपत्वेऽपि परिणामिनोऽन्वयिद्रव्यस्य न तत्त्वात् सर्वथा भेदः, । सम्यग्दर्शन" । ( स्थानांग. स्था. २ उ. १ ) आचारावसूत्रे निसर्ग, परिणाम, या स्वभाव, ये सब पर्यायवाचक हैं । अपूर्वकरण के पश्चात् होने वाला अनिवृत्तिकरण 'निसर्ग' कहलाता है। 'निसर्ग' है । कार्य की कार्य की उत्पत्ति हो जाने पर जो त्याग दिया जाता है वह उत्पत्ति हो जाने के बाद कारण का कोई प्रयोजन नहीं रहता, होने पर प्रयोजन नहीं रहने से अनिवृत्तिकरण त्याग दिया अत्यन्त परित्याग नहीं किया जाता, क्यों कि वही कारण उस परिणत हो जाता है । जैसे— खडा हुआ पुरुष - पुरुष ही है । बैठा हुआ या सोया हुआ पुरुष भी पुरुष ही है । अवस्थाओं में भेद होनेमात्र से अवस्थावाले में कहीं सर्वथा सभ्यञ्हर्शन” (स्थानांग स्था. २ . १ ) क्यों कि सम्यक्त्व उत्पन्न जाता है, मगर उस का आकार में - कार्यरूप में - T નિસર્ગ, પરિણામ અથવા તેા સ્વભાવ, આ સ` પર્યાયવાચક શબ્દો છે. અપૂર્વ કરણની પછી થવાવાળાં અનિવૃત્તિકરણ નિTM કહેવાય છે. કાર્યની ઉત્પત્તિ થઈ જવા પછી ? त्यक हेवामां आवे छे. ते निसर्ग छे. अर्थनी उत्पत्ति थ गया यही अरनुं अर्ध પ્રયાજન રહેતું નથી. કૅમકે-સમ્યક્ત્વ ઉત્પન્ન હેાવા છતાંય પણ પ્રયેાજન નહિ રહેવાથી અનિવૃત્તિકરણ ત્યાગી દેવામાં આવે છે. અર્થાત્ પ્રયાજન નહિ રહેવાથી અનિવૃત્તિકરણના ત્યાગ કરવામાં આવે છે. પરન્તુ તેના અત્યન્ત પરિત્યાગ કરવામાં આવતા નથી; કારણ કે તે કારણ તેવા આકારમાં–કા રૂપમાં-પરિણત થઈ જાય છે. જેમ ઉભે રહેલા પુરૂષ, પુરૂષજ છે, બેઠેલા અથવા સુતેલેા પુરૂષ પણ પુરૂષજ છે, અવસ્થાએમાં ભેદ થવા માત્રથી અવસ્થા
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy