SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य.१ ३.२ . २ पृथ्वीकायसमारम्भः ४२३ मातुराणां हृदयं मनागपि न द्रवतिः प्रत्युत मृगान् क्षुधितव्याघ्र इव ते पृथिव्यादिप्राणिगणं प्रणितान्ति, इति संसूचयति ॥ सू.१॥ तत्र पहजीवनिकायरूपे लोके माथम्यात् पृथिवीकायस्याधिकारमाह-'संति पाणा' इत्यादि। संति पाणा पुढो सिया लज्जमाणा पुढो पास । अणगारामो-त्ति एगे पत्रयमाणा जमिणं विस्वस्वेहि सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्यं समारंभमाणा अण्यो अणेगरूव पाणे विहिंसइ ।। सु. २ ॥ छायासन्ति प्राणाः पृथक् श्रिताः लज्जमानाः पृथक् पश्य । अनगाराः स्म इति एके प्रवदमानाः, यदिदं विरूपरूपैः शस्त्रः पृथिवीकर्मसमारम्भेण पृथिवी शस्त्र समारम्भमाणा अन्यान् अनेकरूपान् पाणान् विहिंसन्ति ।।२।। मन में दया नहीं आती, प्रत्युत भूखा वाघ जैसे मृगों को मारता है उसी प्रकार विषयलोलुप लोग उन जीवों की हिंसा करते हैं । सू. १ ।।। __ पड्जीवनिकायरूप लोक में पृथ्वीकाय पहला है, अतः पृथ्वीकाय का अधिकार कहते हैं:-'संति पाणा' इत्यादि । मृळार्थ-पृथ्वी में अलग-अलग प्राणी हैं। पृथ्वीकाय के आरंभ की निवृत्ति करने वालों (मुनियों ) को पृथक् समझो। 'हम अनगार हैं ' इस प्रकार कहनेवाले द्रव्यलिंगी नाना प्रकार के पृथ्वीशास्त्रों से पृथ्वीकर्म का समारम्भ करके पृथ्वीशस्त्र का समारम्भ करते हुए अनेक प्रकार के अन्य प्राणियों की भी हिंसा करते हैं ।। सु. २ ।। તેના મનમાં દયા આવતી નથી, પરંતુ ભૂખે વાઘ જેમ મૃગેને મારે છે, તે પ્રમાણે વિષય-લાલુપ લેક તે જીવોની હિંસા કરે છે. (૧) વજીવનિકાયરૂપ લોકમાં પૃથ્વીકાય પ્રથમ છે, તે કારણથી પૃથ્વીકાયને मधि४२ ४३ छ:-'संति पाणा' त्यादि. મલાથ–પૃથ્વીમાં અલગ-અલગ પ્રાણી છે. પૃથ્વીકાયના આરંભની નિવૃત્તિ કરવાવાળા (મુનિયે)ને જૂદા જાણે. પરંતુ “અમે અનગાર-સાધુ મુનિ છીએ.” આ પ્રકારનું કહેવાવાળા દ્રવ્યલિંગી (વેષ ધારણ કરનારા) નાના-પ્રકારના શરથી પૃથ્વી કમને સમારંભ કરીને પૃથ્વીશ આરંભ કરતા થકા અનેક પ્રકારના અન્ય Heीमानी पर लिसा ४२ छ. (२)
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy