SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ૨૮૬ आचारांग्रसत्रे ३ श्याम४ सवल रुद्रक्ष्यैरुद्र काल ८ महाकाला ९ऽसिपत्र १० धनुः ११कुम्भ १२वालुक १३ वैतरणी १४खरस्वर १५ महाघोष- मेदात् । (२) व्यन्तरदेवाः -- रत्नप्रभाकाण्डस्य सहस्र योजनपरिमाणयुक्तस्याधस्तादेकशतयोजनमूर्ध्व च तथैकशतयोजनं विहायाष्टशतयोजन परिमाणयुक्त रत्नमभाकाण्डे व्यन्तरदेवानामसंख्यातानि नगराणि सन्ति । तथैव भवनानि तेपामावासाथ सन्ति । तत्र बालवत् स्वेच्छया शक्रादिदेवेन्द्राज्ञया वा चक्रवर्त्यादिपुरुषाज्ञया वा प्रायेणानियतगतिप्रचारा भवन्ति । मनुष्यानपि केचिद् भृत्यवदुपचरन्ति । विविधेषु च शैल कन्दरान्तरवनविवरादिषु प्रतिवसन्तिः अतो व्यन्तरा इत्युच्यन्ते । (५) रुद्र, (६) वैरुद्र, (७) काल, (८) महाकाल, (९) असिपत्र, (१०) धनुष, (११) कुम्भ, (१२) वालु, (१३) वैतरणी, (१४) खरस्वर, (१५) महाघोप | (२) व्यन्तर देव एक हजार योजन परिमाण वाले रत्नप्रभाकाण्ड के नीचे और एक सौ योजन ऊपर तथा एक सौ योजन छोडकर आठ सौ योजन परिमाण युक्त रत्नप्रभाकाण्ड में व्यन्तर देवों के असंख्यात नगर हैं । उसी प्रकार भवन और उनके आवास हैं । चालकों के समान अपनी इच्छासे, शक्र आदि देवों की आज्ञा से, या चक्रवर्ती आदि की आज्ञासे प्रायः अनियतगति वाले होते हैं । ये देव किन्हीं - किन्हीं मनुष्यों की दास के समान सेवा करते हैं । ये विविध प्रकार के पर्वतों की गुफाओं में और वनविवर आदि में निवास करते हैं अतः इन्हें व्यन्तर कहते हैं । शमस, (च) रुद्र, (९) वेरुद्र, (७) आस, (८) भडाभस, (ङ) असिपत्र, (१०) धनुष, (११) डुल, (१२) वासु, (13) वैतरणी, (१४) भरस्वर, (१५) भडाघोष. (२) व्यन्तरदेव એક હજાર ચેાજન પરમાણુવાળા રત્નપ્રભાકાંડની નીચે અને એકસે યાજન ઉપર તથા એકસે ચૈાજન છેડીને આઠસો ચાજન પરિમાણુયુક્ત રત્નપ્રભાકાંડમાં વ્યંતર દેવાના અસંખ્યાત નગર છે. તે પ્રમાણે ભવન અને તેના આવાસે છે. ખાળકોની જેમ પેાતાની ઈચ્છાથી, ઇંદ્ર આદિ દેવાની આજ્ઞાથી. અથવા ચક્રવતી ઞાતિની આજ્ઞાથી પ્રાયઃ અનિયત ગતિવાળા હોય છે. આ દેવ કૈઇ કાઇ મનુષ્યની દાસની સમાન સેવા કરે છે. તે વિવિધ પ્રકારના પતાની ગુફાઓમાં અને વનગુફાએ આદિમાં નિવાસ કરે છે.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy