SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-५, का. स्थल: टी.अं. टी. १७५ १७५ टी. वि. १७५ १७५ अव. टी. टी. १७६ टी. १७६ टी. १७६ टी. १७६ टी. १७६ १७६ १७६ टी. १७६ टी. १७६ टी. पाठान्तराणि १७६ टी. १७६ टी. १७६ टी. १७६ टी. १७६ टी. १७६ अव. १ २ १ o 9 ८ १० ११ १२ १३ १४ १ प्र.ह. the the he he he he he he he he p पत्राङ्क १५२-B १५२-B ३४-A (दे) ७-B १५३-B १५३-B १५४-A १५४ - A १५४-A १५४-A १५४-A १५४-A १५४-B १५४-B १५६ - A १५६-A १४७-B १५६-B ७- B पाठान्तर वचनेन भाषते करोति वा, सद्भूतनिवासद्धृतोद्भावनं कटुकसावद्यारिभाषणम् । एतत्परिहाराच्चतुर्विधं सत्यं जिनेन्द्रवचने न त्वन्यत्र ॥१७४॥ नास्ति तदिन्द्रियाणि ( ग्रं. १००० ) अनशनं चतुर्थभक्तादि षण्मासान्तं तपः । तथा भक्तप्रत्याख्यानेङ्गितमरणपाद पोपगमनादि । ऊनोदरता द्वात्रिंशत्कवलेभ्यो यथाशक्ति यदाहारमूनयति । वृत्तिर्वर्तनं भिक्षा तस्याः सङ्क्षेपणं दत्तिभिभिक्षाभि परिमितग्रहणं । रसत्यागः क्षीरदध्यादिविकृतीनां यथाशक्तिपरिहारः । कायक्लेशः कायोत्सर्गोत्कटुकासनातापनादिः । संलीन: सिद्धान्तोपदेशेन इन्द्रियनोइन्द्रियभेदेन तद्भावस्तत्ता । इन्द्रियसंलीनः संहृतेन्द्रियव्यापारः कूर्मवत् । नोइन्द्रियसंलीनो निः कषायमार्तरौद्ररहितं मनो धरन् । परोपलक्ष्यं बाह्यं तपः प्रोक्तं जिनादिभिः ॥ १७५ ॥ आभ्यन्तर...... विशोधनं नास्ति विप्रयोगार्थं सम्प्रयोगे तदविप्रयोगार्थे । उशीरम् 5011 वाणानुं भूल ( अभि. ११५८ ) मृषानुबन्धि संरक्ष .....पाठाच्चतुर्विधं पाठाच्च संस्कारः । मनुवर्तनं प्रग्रहः दण्डक..... च इत्यधिकम् ह. पा. 金 कै. 的按按按按 कै 乖 金 主 金 पृच्छनं (पृच्छना) आम्नाय आत्मानुयोगकथनम् कै. प्रायश्चित्तमालोचनादिदश मु. पत्राङ्क ४०-A ४०-A २६७ ७०-B (दे) ५६ -A (जै) ४०-A ४०-A ४०-A ४०-A — ४०-A ४०-A ४०-B ५६-B (जै) ४०-B ४०-B ४०-B ५६-B (जै) ४०-B ७१-A (दे)
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy