SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६८ प्रशमरतिप्रकरणम् का. स्थलः टी.अं. प्र.ह. पत्राङ्क ह. पा. पत्राङ्क पाठान्तर विधमतिचारमलप्रक्षालनार्थम् । एकाग्रचित्तनिरोधो ध्यानम् । तत्रातरौद्रे व्युदसनीये, धर्म्यशुक्ले द्वे ध्यातव्ये । व्यापूतो भावो वैयावृत्तं आचार्यादीनां दशानां भक्तपानवस्त्रादिभिरुपग्रहः शरीरशश्रृषा चेति । विनीयते येनाष्टविधं कर्म स विनयो ज्ञानदर्शनचारित्रोपचारभेदात् । व्युत्सर्गोऽतिरिक्तोपकरणभक्तपानादेरुज्झनं । स्वाध्यायो वाचनादिः पञ्चविधः । अभ्यन्तरस्य मिथ्यादर्शनकषायादेरपाकरणात्तपोऽपि ॥१७६॥ * * १७७ १७८ १७८ टी. टी. ho ho ho १५७-A १५७-B १५७-B ४०-B ४१-A ४१-A २ १७८ १७८ टी. अव. ३ ho tos १५८-A ७-B ४१-A ७१-A (दे) इति तदध्यात्मविदः । विदितपरंपराः । (हे. पाठोऽपि चिन्त्यः) वैराग्यमिच्छत । आत्मन्येव व्यापारोऽध्यात्म कथमयमात्मा बध्यते कथं वा मुच्यत' इति तद्विदन्तीत्यध्यात्मविदस्ते मूर्छा गाय निश्चयनयाभिप्रायेणात्मनः प्रतिविशिष्टपरिणामस्तां परिग्रहशब्दवाच्यतया कथयन्ति । यस्मादेवं तस्माद्वैराग्यमिच्छता आकिञ्चन्यं परो धर्मः न किञ्चिन्ममेति विगतमूर्छया स्थेयम् ॥१७८॥ क्षमादिधर्मः तदनुष्ठायितदासेवनं, कै. दशप्रकारक्षमादिधर्मस्यानुष्ठायिनः तदासेविनः । सदैवानवरतम् । शिवो पायसेविनः । इत्यधिकम् वज्रभेदानां स्त्यागः । द्धतबलान् अकृष्टबलाँश्च (ह. प्रतौ बलाँश्चेति भाव्यम्) गौरवं गृद्धादिः नास्ति १७९ १७९ टी. अव. १ १ to put १५८-A ७-B ४१-A ७१-B (दे) १७९ १८० to ho ho ho ७-B १५८-B ५७-B ५७-B ७१-B (दे) ४१-A ४१-B ४१-B १८० ho ho ५७-B ५७-B ४१-B ५८-A (जै)
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy