SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७२ कल्पनियुक्तिः काइयभूमी संसत्ता, संथारगा वा संसत्ता, दुल्लभं वा भिक्खं जातं, आयपरसमुत्थेहिं वा दोसेहि मोहोदओ जाओ, असिवं वा उप्पण्णं, एतेहिं कारणेहिं अप्पत्ते णिग्गमणं भवति ।।३१५९॥ चउप्पाडिवए अइक्कंते निग्गमो इमेहि कारणेहि वासं न उवरमती, पंथा वा दुग्गमा सचिक्खिला । एएहिं कारणेहिं, अइक्कंते होइ णिग्गमणं ॥३१६०॥ अइक्कंते वासाकाले वासं नोवरमइ, पंथो वा दुग्गमो, अइजलेण सचिक्खल्लो य, एवमाइएहिं कारणेहिं चउपाडिवए अइक्कंते णिग्गमणं ण भवति ॥३१६०।। अहवा-इमे कारणा असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । एतेहिं कारणेहिं, अइक्वंते होयऽनिग्गमणं ॥३१६१॥ बाहिं असिवं ओमं वा, बाहिं वा रायदुटुं, बोहिगादिभयं वा आगाढं, आगाढकारणेण वा ण णिग्गच्छंति । एतेहिं कारणेहिं चउपाडिवए अतिक्कंते अणिग्गमणं भवति ॥३१६१॥ एसा कालठवणा । इयाणि 'खेत्तठवणा___उभओ वि अद्धजोयण, अद्धकोसं च तं हवति खेत्तं । होति सकोसं जोयण, मोत्तूणं कारणज्जाए ॥३१६२॥ "उभओ" त्ति पुव्वावरेण, दक्खिणुत्तरेण वा । अहवा-उभओ त्ति सव्वओ समंता । अद्धजोयणं सह अद्धकोसेण एगदिसाए खेत्तपमाणं भवति । उभयतो वि मेलितं गतागतेण वा सकोसजोयणं भवति । अववायकारणं मोत्तूण एरिसं उस्सग्गेण खेत्तं भवइ । तं वासासु एरिसं खेत्तठवणं ठवेइ-क्षेत्रावग्रहं गृह्णातीत्यर्थः ॥३१६२।। सो य खेत्तावग्गहो संववहारं पडुच्च छद्दिसिं भवति । जओ भण्णति उड्महे तिरियम्मि य, सक्कोसं हवति सव्वतो खेत्तं । इंदपदमादिएसु, छद्दिसि सेसेसु चउ पंच ॥३१६३॥ उठें, अहो, पुव्वादीयाओ य तिरियदिसाओ चउरो, एतासु छसु दिसासु गिरिमज्झट्ठिताण सव्वतो समंता सकोसं जोयणं खेत्तं भवति । तं च इंदपयपव्वते छदिसिं संभवति । इंदपयपव्वतोगयग्गपव्वतो भण्णति । तस्स उवरिं गामो, अधे वि गामो, मज्झिमसेढीए वि गामो । मज्झिमसेढी ठिताण य चउद्दिसं पि गामो, एवं छदिसि पि गामाण संभवो भवति । आतिग्गहणातो अण्णो वि जो एरिसो पव्वतो भवति तस्स वि छद्दिसाओ संभवति । सेसेसु पव्वतेसु चउदिसं पंचदिसं वा भवति । समभूमीए वा णिव्वाघाएण चउद्दिसि संभवति ॥३१६३।। वाघायं पुण पडुच्च तिण्णि दुवे एक्का वा, वाघाएणं दिसा हवति खेत्तं । उज्जाणाउ परेणं, छिण्णमडंबं तु अक्खेत्तं ॥३१६४॥ एगदिसाए वाघाते तिसु दिसासु खेत्तं भवति, दोसु दिसासु वाघाते दोसु दिसासु खेत्तं भवति, १. गा०३१४० ।
SR No.009260
Book TitleKalpniryukti
Original Sutra AuthorBhadrabahusuri
AuthorManikyashekharsuri, Vairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages137
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy