SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट- ४ तिसु दिसासु वाघाते एगदिसं खेत्तं भवइ । को पुण वाघातो ? महाडवी पव्वतादिविसमं वा समुद्दादि जलं वा, एतेहिं कारणेहिं ताओ चउदिसाओ रुद्धाओ, जेण ततो गामगोकुलादी णत्थि । जं दिसं वाघातो तं दिसं अग्गुज्झाणं जाव खेत्तं भवइ परमो अखेत्तं । जं छिण्णमडंबं तं अखेत्तं । छिण्णमडंबं णाम जस्स गामस्स णगरस्स वा उग्गहे सव्वासु दिसासु अण्णो गामो णत्थि गोकुलं वा तं छिण्णमडंबं, तं च अखेत्तं भवति ॥३१६४ || गतिमातिजलेसु इमा विही दगघट्टतिण्णि सत्त व, उडुवासासु ण हणंति ते खेत्तं । चउरट्ठाति हणंती, जंघद्वेक्को वि तु परेण ॥३१६५॥ दगघट्टो णाम जत्थ अद्धजंघा जाव उदगं । उदुबद्धे तिण्णि दगसंघट्टा खेत्तोवघातं ण करेंति, ते भिक्खायरियाए गयागएण छ भवंति, ण हणंति य खेत्तं । वासासु सत्त दगसंघट्टा ण हणंति खेत्तं, ते गतागतेण चोद्दस । उडुबद्धे चउरो दगसंघट्टा उवहणंति खेत्तं, ते गयागतेण अट्ठ । वासासु अट्ठ दगसंघट्टा उवहणंति खेत्तं, ते गतागतेण सोलस । जत्थ जंघद्धातो परतो उदगं तेण एगेण वि उडुबद्धे वासासु उवहम्मति खेत्तं, सो य लेवो भण्णति ॥ ३१६५॥ गता खित्तट्ठवणा । इयाणि ""दव्वटुवणा" ७३ दव्वट्टवणाहारे, विगती संथार मत्त लोए । सच्चित्ते अच्चित्ते, वोसिरणं गहणधरणादी ॥३१६६॥ आहारे, विगतीसु, संथारगो मत्तगो, लोयकरणं, सचित्तो सेहो, डगलादियाण य अचित्ताणं उडुबद्धे गहियाणं वोसिरणं, वासावासपाउग्गाण संथारादियाण गहणं, उडुबद्धे वि गहियाण वत्थपायादीण धरणं डगलगादियाण य कारणेण ||३१६६ ॥ तत्थ - " आहारे" त्ति पढमद्दारं अस्य व्याख्या पुव्वाहारोसवणं, जोगविवड्डी य सत्तिओ गहणं । संचइयमसंचइए, दव्वविवड्डी पसत्थाओ ॥ ३१६७॥ जो उडुबद्धितो आहारो सो ओसवेयव्वो ओसारेयव्वो- परित्यागेत्यर्थः । जइ से आवसग्गपरिहाणी ण भवति तो चउरो मासा उववासी अच्छउ । अह ण तरति तो चत्तारि मासा एगदिवसूणा, एवं तिणि मासा अच्छित्ता पारेउ, एवं जइ जोगपरिहाणी तो दो मासा अच्छउ, मासं वा, अतो परं दिवसहाणी, जाव दिणे दिणे आहारेउ जोगवुड्ढीए । इमा जोगवुड्डी जो नमोक्कारइत्तो सो पोरसीए पारेउ, जो पोरिसित्तो सो पुरिमड्ढेण पारेउ, जो पुरिमड्डइत्तो सो एक्कासणयं करेतु । एवं जहासत्तीए जोगवुड्डी कायव्वा । किं कारणं ? वासासु चिक्खलचिलिविले दुक्खं भिक्खागहणं कज्जति, सण्णाभूमिं च दुक्खं गम्मति, थंडिला हरियमातिएहिं दुव्विसोज्झा भवंति । " आहारट्ठवण" त्ति गयं । इदाणि “३विगतिट्ठवण" त्ति दारं- " संचइय" त्ति पच्छद्धं । विगती दुविहा - संचतिया असंचितिया य । तत्थ असंचइया - खीरं दधी मंसं णवणीअं, केति ओगाहिमगा य । सेसा उ घयगुल-मधु-मज्ज-खज्जगविहाणा व संचतिगाओ । तत्थ मधु - मंस - मज्जविहाणा य अप्पसत्थाओ, सेसा १. गा० ३१४० । २. गा० ३१६६ । ३. गा० ३१६६ |
SR No.009260
Book TitleKalpniryukti
Original Sutra AuthorBhadrabahusuri
AuthorManikyashekharsuri, Vairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages137
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy