SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-४ ७१ इय सत्तरी जहण्णा, असति नउती दसुत्तरसयं च । जति वासति मग्गसिरे, दसरायं तिन्नि उक्कोसा ॥३१५४॥ पण्णासा पाडिज्जति, चउण्ह मासाण मज्झओ। ततो उ तरा होइ, जहण्णो वासुवग्गहो ॥३१५५॥ इय इति उपप्रदर्शने, जे आसाढचाउम्मासियातो सवीसतिमासे गते पज्जोसवेंति तेसिं सत्तरि दिवसा जहण्णो वासकालोग्गहो भवति । कहं सत्तरी ? उच्यते-चउण्हं मासाणं वीसुत्तरं दिवससयं भवति-सवीसतिमासो पण्णासं दिवसा, ते वीसुत्तरसयमज्झाओ सोहिया, सेसा सत्तरी । जे भद्दवयबहुलदसमीए पज्जोसवेंति तेसि असीतिदिवसा मज्झिओ वासकालोग्गहो भवति । जे सावणपुण्णिमाए पज्जोसवेंति तेसिं णउतिं चेव दिवसा मज्झिओ चेव वासकालोग्गहो भवति । जे सावणबहुलदसमीए पज्जोसवेंति तेसिं दसुत्तरं दिवससयं मज्झिमो चेव वासकालोग्गहो भवति । जे आसाढपुण्णिमाए पज्जोसविंति तेसिं वीसुत्तरं दिवससयं जेट्ठो वासुग्गहो भवति । सेसंतरेसु दिवसपमाणं वत्तव्वं । एवमादिपगारेहिं वरिसारत्तं एगखेत्ते अच्छिता कत्तियचाउम्मासियपडिवयाए अवस्सं णिग्गंतव्वं । अह मग्गसिरमासे वासति चिक्खल्लजलाउला पंथा तो अववातेण एवं उक्कोसेणं तिण्णि वा-दास राया जाव तम्मि खेत्ते अच्छंति, मार्गसिरपौर्णमासी यावदित्यर्थः । मग्गसिरपुण्णिमाए जं परतो जति वि णिग्गच्छंति तो चउगुरुगा । एवं पंचमासितो जेट्ठोग्गहो जातो ॥३१५५।। काऊण मासकप्पं, तत्थेव ठियाण तीतमग्गसिरे । सालंबणाण छम्मासिओ उ जेट्ठोग्गहो भणितो ॥३१५६॥ जम्मि खेत्ते कतो आसाढमासकप्पो, तं च वासावासपाउग्गं खेत्तं, अण्णम्मि अलद्धे वासपाउग्गे खेत्ते जत्थ आसाढमासकप्पो कतो तत्थेव वासावासं ठिता, तीसे वासवासे चिक्खल्लाइएहि कारणेहिं तत्थेव मग्गसिरं ठिता, एवं सालंबणाण कारणे अववातेण छम्मासितो जेट्ठोग्गहो भवतीत्यर्थः ॥३१५६।। जइ अत्थि पयविहारो, चउपडिवयम्मि होइ णिग्गमणं । अहवा वि अणितस्स, आरोवणा पुव्वनिद्दिट्ठा ॥३१५७॥ वासाखेत्ते णिव्विग्घेण चउरो मासा अच्छिउं कत्तियचाउम्मासं पडिक्कमिउं मग्गसिरबहुलपाडिवयाए णिग्गंतव्वं एस चेव चउपाडिवओ । चउपाडिवए अणिताणं चउलहुगा पच्छित्तं । अहवाअणिताण । अविसद्दातो एसेव चउलहु सवित्थारो जहा पुव्वं वण्णिओ णितीयसुत्ते संभोगसुत्ते वा तहा दायव्वो ॥३१५७॥ चउपाडिवए अप्पत्ते अतिकंते वा णिते कारणे निद्दोसा । तत्थ अपत्ते इमे कारणा राया कुंथू सप्पे, अगणिगिलाणे य थंडिलस्सऽसती । एएहिं कारणेहिं, अप्पत्ते होइ णिग्गमणं ॥३१५८॥ राया दुट्ठो, सप्पो वा वसहिं पविट्ठो, कुंथूहि वा वसही संसत्ता, अगणिणा वा वसही दड्डा, गिलाणस्स पडिचरणट्ठा, गिलाणस्स वा ओसहहेउं, थंडिलस्स वा असतीते एतेहिं कारणेहिं अप्पत्ते चउपाडिवए णिग्गमणं भवति ॥३१५८॥ अहवा-इमे कारणा काइयभूमी संथारए य संसत्तं दुल्लभे भिक्खे । एएहिं कारणेहिं, अप्पत्ते होति णिग्गमणं ॥३१५९॥
SR No.009260
Book TitleKalpniryukti
Original Sutra AuthorBhadrabahusuri
AuthorManikyashekharsuri, Vairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages137
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy