SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ भवभावना-२६८ ७५ राजपत्न्यादिगर्भसम्भूतः प्रौढतां प्राप्तः परचक्रागमं श्रुत्वा गर्भ एव व्यवस्थितो बहिर्जीवप्रदेशान्निष्कास्य वैक्रियकरितुरगरथपदातीन् विधाय सङ्ग्रामं कृत्वा रौद्राध्यवसायो गर्भादपि मृत्वा नरकं याति। कश्चित् तु मातुर्मुनिसमीपे धर्मश्रवणं कुर्वन्त्यास्तद्गर्भे स्थितो धर्मं श्रुत्वा शुभाध्यवसायस्तत एव देवलोकं गच्छति इति भावार्थः॥२६३॥ [म] नवलक्खाण वि मज्झे, जायइ एगस्स दण्ह व समत्ती। सेसा पुण एमेव य, विलयं वच्चंति तत्थेव॥२६४॥ नवलक्षाणामपि मध्ये जायते एकस्य द्वयोर्वा समाप्तिः। शेषाः पुनरेवमेव च विलयं व्रजन्ति तत्रैव।।२६४॥] [अव] व्यवहारदेशना चेयम्। निश्चयतस्तु ततोऽधिकन्यूनं वा भवतीति भावः॥२६४॥] एवं दुःखितः कियन्तं कालं गर्भे वसतीत्याह[मू] सुयमाणीए माऊइ सुयइ जागरइ जागरंतीए। सुहियाइ हवइ सुहिओ, दुहियाए दुक्खिओ गब्भो॥२६५॥ [स्वपत्यां मातरि स्वपिति जागर्ति जाग्रत्याम्। सुखितायां भवति सुखितो दुःखितायां दुःखितो गर्भः॥२६५॥] [मू] कइया वि हु उत्ताणो, कइया वि हु होइ एगपासेण। कइया वि अंबखुज्जो, जणणीचेट्ठाणुसारेण॥२६६॥ [कदाचिदपि खलु उत्तानः कदापि खलु भवति एकपाधैन। __ कदापि आम्रकुब्जो जननीचेष्टानुसारेण।।२६६।।] [] इय चउपासो बद्धो, गन्भे संवसइ दुक्खिओ जीवो। परमतिमिसंधयारे, अमेज्झकोत्थलयमझे व॥२६७॥ [इति चतुःपाशो बद्धो गर्भे संवसति दुःखितो जीवः। परमतमिस्त्रान्धकारे अमेध्यकोत्थलमध्य इव॥२६७॥] [म्] सूईहिं अग्गिवन्नाहिं भिज्जमाणस्स जंतुणो। जारिसं जायए दुक्खं गब्भे अट्टगुणं तओ॥२६८॥ १. चउपासे इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy