SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६८ भवभावना-२३८ [पार्श्वेषु ज्वलितज्वलनेषु कूटयन्त्रेषु आमिषलवेषु। पतितोऽज्ञानान्धो बद्धो खादितः निरुद्धश्च॥२३७॥] [अव] तिस्रोऽपि गाथाः पाठसिद्धाः॥२३७॥ अथ विशेषतः कुर्कुटमाश्रित्याह[मू] पडिकुक्कुडनहरपहारफुट्टनयणो विभिन्नसव्वंगो। निहणं गओ सि बहुसो, वि जीव ! परकोउयकएण॥२३८॥ [प्रतिकुकुंटनखप्रहारस्फुटितनयनो विभिन्नसर्वाङ्गः।। निधनं गतोऽसि बहुशोऽपि जीव ! परकौतुककृतेन॥२३८||] [अव] गतार्था। नवरं कौतुकिना केनापि योध्यमानेषु परकौतुकनिमित्तमनन्तशो विनाशं गतोऽसि रे जीव! तदेतच्चेतसि विचिन्त्य तथा कुरु यथेदृक्षस्थानेषु नोत्पद्यसे इत्यर्थः॥२३८॥ अथ शुकमाश्रित्याह[म] झीणो सरिउं सहपिययमाए रमियाइं सालिछेत्तेसु। खित्तो गोत्तीइ व पंजरट्ठिओ हंत कीरत्ते॥२३९॥ [क्षीणः स्मृत्वा सह प्रियतमया रतानि शालिक्षेत्रेषु। क्षिप्तो गुप्ताविव पञ्जरस्थितो हन्त कीरत्वे॥२३९॥] [म] भमिओ सहयारवणेसु पिययमापरिगएण सच्छंद। सरिऊण पंजरगओ, बहुं विसन्नो विवन्नो य॥२४०॥ [भ्रान्तः सहकारवनेषु प्रियतमापरिगतेन स्वच्छन्दम्। स्मृत्वा पञ्जरगतो बहुविषण्णो विपन्नश्च॥२४०॥] [] गहिओ खरनहरबिडालियाए आयड्ढिऊण कंठम्मि। चिल्लंतो विलवंतो, खद्धो सि तहिं तयं सरसु॥२४१॥ [गृहीतः खरनखरबिडालिकया आकृष्य कण्ठे। रसन् विलपन् खादितोऽसि तत्र तत् स्मर॥२४१॥] [अव] कीरत्वे=शुकजन्मनि तहिं पि। शुकजन्मन्येव शेषं स्पष्टम्॥२४१॥ अत्रापि संसारासमञ्जसतोपदर्शनार्थं जनकजनन्यादिभिर्बन्धनभक्षणादीनि शुकस्य सोदाहरणमाह
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy