SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ भवभावना ७० [नरकतिर्यगादिषु तस्यापि दुःखानि अनुभवतः। दृश्यते न कोऽपि द्वितीयो यो अंशं गृह्णाति दुःखस्य॥६६॥] [मू] भोत्तूण चक्किरिद्धिं, वसिउं छक्खंडवसुहमज्झम्मि। एक्को वच्चइ जीवो, मोत्तुं विहवं च देहं च॥६७॥ [भुक्त्वा चक्र्यर्द्धिमुषित्वा षट्खण्डवसुधामध्ये। एको व्रजति जीवो मुक्त्वा विभवं च देहं च॥६७॥] [मू] एक्को पावइ जम्मं, वाहिं वुड्ढत्तणं च मरणं च । एक्को भवंतरेसुं, वच्चइ को कस्स किर बीओ ? ॥६८॥ [एकः प्राप्नोति जन्म व्याधिं वृद्धत्वं च मरणं च। एको भवान्तरेषु व्रजति कः कस्य किल द्वितीयः ? || ६८॥] एकत्वभावनोपसंहारमाह [मू] इय एक्को च्चिय अप्पा, जाणिज्जसु सासओ तिहुयणे वि। क्कंति महनिवस्स व जणकोडीओ विसेसाओ ॥ ६९ ॥ [इति एकश्चैवात्मा जानीहि शाश्वतः त्रिभुवनेऽपि । तिष्ठन्ति मधुनृपस्येव जनकोटयो विशेषाः॥ ६९ ॥] [मू] अन्नं इमं कुडुंबं', अन्ना लच्छी सरीरमवि अन्नं। मोत्तुं जिणिंदधम्मं, न भवंतरगामिओ अन्नो॥७०॥ [अन्यदिदं कुटुम्बमन्या लक्ष्मीः शरीरमप्यन्यद्। मुक्त्वा जिनेन्द्रधर्मं न भवान्तरगामिकोऽन्यः॥७०॥] १९ [मधुनृपतिकथा] वाणारस्यां मधुनृपस्तस्य परबलधीरो नाम पत्तिर्लक्षयोधी । तस्य जीवनं स्वर्णलक्षम्। अन्यदा कुरुदेशेशो बहुसैन्यस्तत्रागतः । मधुनृपोऽल्पबलोऽप्यभ्यनिर्विण्णोऽजनि। युद्धे न भग्नः । इतश्च परबलधीरेण तथा युद्धं यथा क्षणेन भग्नं कुरुदेशेशबलम्। निगृहीतस्तन्नृपः। जितं मधुनृपेण । सुभटो भृशं सत्कृतः । पुरे प्राप्तो नृपश्चिन्तयति, चतुरङ्गसैन्ये पत्तय एव सारमङ्गं तसा ( तदसौ) बहुतमवर्षजीवनदानेन सङ्ग्रहिता घना: पत्तिकोटयः। सदा तद्वेष्टितस्तिष्ठति। अन्यदा मृत्युकाले १. वसिओ इति पा. प्रतौ।, २. कुडुंबमेयं इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy