SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ भवभावना-६१ [मू] पावाइं बहुविहाइ, करेइ सुयसयणपरियणणिमित्तं। निरयम्मि दारुणाओ, एक्को च्चिय सहइ वियणाओ॥६१॥ _ पापानि बहुविधानि करोति सुतस्वजनपरिजननिमित्तम्। निरये दारुणा एकश्चैव सहते वेदनाः॥६१॥] [म] कूडक्कयपरवंचणवीससियवहा य जाण कज्जम्मि। पावं कयमिण्हिं ते, ण्हाया धोया तडम्मि ठिया॥६२॥ [कूटक्रयपरवञ्चनविश्वस्तवधाश्च येषां कार्ये। पापं कृतमिदानीं ते स्नाता धौतास्तटे स्थिताः॥६२॥]] [अव| इदानीमिति पापविपाकवेदनाकाले॥६२॥ [v] एको च्चिय पुण भारं, वहेइ ताडिज्जए कसाईहिं। उप्पण्णो तिरिएसुं. महिसतुरंगाइजाईसु॥६३॥ एकश्चैव पुनर्भारं वहति ताड्यते कषादिभिः। उत्पन्नः तिर्यक्षु महिषतुरङ्गादिजातिषु॥६३॥] [] इ8 कुडुंबस्स कए, करइ नाणाविहाई पावाई। भवचक्कम्मि भमंतो, एक्को च्चिय सहइ दुक्खाइं॥६४॥ ___ [इष्टकुटुम्बस्य कृते करोति नानाविधानि पापानि। भवचक्रे भ्रमन्नेकश्चैव सहते दुःखानि॥६४॥] [म] सयणाइवित्थरो मह, एत्तियमेत्तो त्ति हरिसियमणेण। ताण निमित्तं पावाइ जेण विहियाइ विविहाइं॥६५॥ [स्वजनादिविस्तारो ममैतावन्मात्र) इति हृष्टमनसा। तेषां निमित्तं पापानि येन विहितानि विविधानि॥६५॥] [अव] स्वजनानाम् [विस्तारो] मम स्वजनो महानिति गर्वितमनास्तन्निमित्तं पापानि करोति। तस्याप्यधिकतरकर्मबन्धं मुक्त्वा नान्यत्फलमीक्ष्यते, दु:खांशग्राहकस्य द्वितीयस्यानुपलम्भादिति दर्शयति सय.॥६५॥ [मू] नरयतिरियाइएसुं, तस्स वि दुक्खाइं अणुहवंतस्स। ___ दीसइ न कोऽवि बीओ, जो अंसं गिण्हइ दुहस्स॥६६॥ १. दट्ठ इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy