SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ भवभावना-३३ [v] नवनवविलाससंपत्तिसुत्थियं जोव्वणं वहंतस्स। चित्ते वि न वसइ इमं, थेवंतरमेव जरसेन्न॥३३॥ [नवनवविलाससम्पत्तिसुस्थितं यौवनं वहतः। चित्तेऽपि न वसति इदं स्तोकान्तरमेव जरासैन्यम्॥३३॥] [अव] स्तोकमन्तरं पतने यस्य तत्तथा कतिपयदिनपातुकमित्यर्थः। उपलक्षणं चैतत् यतो ज्ञानादिभ्यो(हानिरपि) ॥३३॥ केषाञ्चिदेतच्चित्ते न वसति तत: किमित्याह[म] अह अन्नदिणे पलियच्छलेण होऊण कण्णमूलम्मि। धम्मं कुणसु त्ति कहंतियव्व निवडेइ जरधाडी॥३४॥ [अथान्यदिने पलितच्छलेन भूत्वा कर्णमूले। धर्मं कुरु इति कथयन्ती इव निपतति जराधाटी॥३४॥] गतार्था॥३४॥ निपतन्त्या ऋद्ध्यास्तर्हि रक्षक: कोऽपि भवतीत्याह[मू] निवडंती य न एसा, रक्खिज्जइ चक्किणो वि सेन्नेण। जं पुण न हुंति सरणं, धणधन्नाईणि किं चोज्जं ?॥३५॥ [निपतन्ती च न एषा रक्ष्यते चक्रिणोऽपि सैन्येन। ___ यत् पुनर्न भवन्ति शरणं धनधान्यादीनि किमाश्चर्यम् ?॥३५॥] तत: किमित्याह[मू] वलिपलियदुरवलोयं, गलंतनयणं घुलंतमुहलालं। रमणीयणहसणिज्जं, एई असरणस्स वुड्ढत्तं॥३६॥ [वलिपलितदुरवलोकं गलन्नयनं क्षरन्मुखलालम्। रमणीजनहसनीयम् एति अशरणस्य वृद्धत्वम्॥३६॥] __ अन्यथा स्थितस्य वस्तुनोऽन्यथा करणे इन्द्रजालिनीव समर्था जरेति दर्शयति[v] जरइंदयालिणीए, का वि हयासाइ असरिसा सत्ती। कसिणा वि कुणइ केसा, मालइकुसुमेहिं अविसेसा ॥३७॥ १. एत्ति इति पा. प्रतौ।, २. अवसेसा इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy