SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ८ गृह्णातीति दर्शयति [] जरकाससास सोसाइपरिगयं पेच्छिऊण घरसामि । जायाजणणिप्पमुहं, पासगयं झरइ कुटुंबं ॥ २७॥ [ज्वरकासश्वासशोषादिपरिगतं प्रेक्ष्य गृहस्वामिनम्। जायाजननीप्रमुखं पार्श्वगतं खिद्यते कुटुम्बम्॥२७॥] [मू] न विरिंच पुण दुक्खं, सरणं ताणं च न हवइ खणं पि। वियणाओं तस्स देहे, नवरं वड्ढंति अहियाओ ॥ २८ ॥ भवभावना २७ [न विभजते पुनर्दुःखं शरणं त्राणं चन भवति क्षणमपि। वेदनाः तस्य देहे नवरं वर्धन्ते अधिकाः ॥ २८ ॥] [अव] न वि | जाया = भार्या। उपघातनिषेधमात्रक्षमं शरणम्, उपघातहेतुविनाशादिकारणं तु त्राणम्। शेषं सुगमम्॥२७॥२८॥ [मू] बहुसयणाण अणाहाण वा वि निरुवायवाहिविहराणं । दुण्हं पि निव्विसेसा, असरणया विलवमाणाणं॥२९॥ [बहुस्वजनानामनाथानां वापि निरुपायव्याधिविधुराणाम्। द्वयोरपि निर्विशेषा अशरणता विलपताम्॥२९॥] [अव] बहु.। बहव: स्वजनास्तर्हि रोगग्रस्तस्य सुखं भविष्यतीत्याह- बहु .।बहुस्वजनानामनाथानां वा देवकुलादिपतितकार्पटिकादीनां निर्गतो निरुपक्रमतया स्फेटने उपायो येषां निरुपाया व्याधयस्तैर्विधुराणामपि पीडया विह्वलीकृतानामुभयेषामतिविलपतामशरणता निर्विशेषैव ॥ २९॥ विभवस्तत्र शरणं भविष्यतीति प्राह [मू] विहवीण दरिद्दाण य, सकम्मसंजणियरोयतवियाणं । कंदताण सदुक्खं, कोणु विसेसो असरणते ? || ३०॥ [विभविनां दरिद्राणाञ्च स्वकर्मसञ्जनितरोगतप्तानाम्। क्रन्दतां स्वदुःखं को नु विशेषोऽशरणत्वे ?॥३०॥] [अव] विह. । गतार्था ॥३०॥ अथोदाहरणद्वारेण रोगाशरणत्वं दर्शयति १. सासकास इति पा. प्रतौ।, २. चिरंचइ इति पा. प्रतौ। ३. ण इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy