SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४८ भवभावना-५०९ [अव| सुगमा। नवरम्, किमपि शारीरं मानसं च तद्धि भवादिममत्वदोषेणऽनन्तशः प्राप्तं तत्तेष्वनन्तशो दुःखहेतुषुहे! जीव ! ममत्वं छिन्द्धि इत्यर्थः॥५०८॥ [] जावइयं किं पि दुहं, सारीरं माणसं च संसारे। पत्तं अणंतसो विहवाइममत्तदोसेणं॥५०९॥ [यावत् किमपि दुःखं शारीरं मानसं च संसारे। प्राप्तमनन्तशोऽपि खलु विभवादिममत्वदोषेण॥५०९॥] [म] कुणसि ममत्तं धणसयणविहवपमुहेसुऽणंतदक्खेसु। सिढिलेसि आयरं पुण, अणंतसोक्खम्मि मोक्खम्मि॥५१०॥ [करोषि ममत्वं धनस्वजनविभवप्रमुखेष्वनन्तदुःखेषु। शिथिलयसि आदरं पुनोऽनन्तसौख्ये मोक्षे॥५१०॥] [अव| धनस्वजनादिषु ममत्वं करोषि अनन्तसौख्ये मोक्षेआदरं शिथिलयसि नूनं भ्रमिष्यसि संसारे। ततो ज्ञानी मैवं कुर्विति प्रकारैरात्मानं शिक्षयन् ममत्वेन न बाध्यते॥५१०॥ स्नेहानुबन्धेन तर्हि किं विभावयन्न बाध्यते। इत्याह[मू] संसारो दुहहेऊ, दुक्खफलो दुसहदुक्खरूवो य। नेहनियलेहि बद्धा, न चयंति तहा वि तं जीवा॥५११॥ [संसारो दुःखहेतुर्दुःखफलो दुस्सहदुःखरूपश्च। स्नेहनिगडैर्बद्धा न त्यजन्ति तथापि तं जीवाः॥५११॥] [अव] सुगमा॥५११॥ अथ पूर्वोक्तमुपसंहरन्नुत्तरग्रन्थं चसम्बन्धयन्नाह[] जह न तरइ आरुहिउं, पंके खुत्तो करी थलं कह वि। तह नेहपंकखुत्तो, जीवो नारुहइ धम्मथलं॥५१२॥ यथा न शक्नोति आरोढुं पङ्के मग्नः करी स्थलं कथमपि। जीवः स्नेहपङ्कमग्नो जीवो नारोहति धर्मस्थलम्॥५१२॥] [म] छिज्जं सोसं मलणं, बंधं निप्पीलणं च लोयम्मि। जीवा तिला य पेच्छह, पावंति सिणेहसंबद्धा॥५१३॥ १. एत्तो हेम.मल.वृत्तिः।, २. 'णं दाहं नि' इति हेम.मल.वृत्तिः।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy