SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ भवभावना-५०८ ममत्वस्नेहानुबन्धादिभिर्भावैः कथमपि न बाध्यन्ते॥५०२॥ किं कुर्वन्त इत्याह [मू] नाणेणं चिय नज्जइ, करणिज्जं तह य वज्जणिज्जं च । नाणी जाणइ काउं, कज्जमकज्जं च वज्जेउं ॥ ५०३॥ [ज्ञानेन च चैव ज्ञायते करणीयं तथा वर्जनीयं च। ज्ञानी जानाति कर्तुं कार्यमकार्यं च वर्जयितुम्॥५०३॥] [मू जसकित्तिकरं नाणं, गुणसयसंपायगं जए नाणं। आणा वि जिणाणेसा, पढमं नाणं तओ चरणं ॥ ५०४ ॥ [यशः कीर्त्तिकरं ज्ञानं गुणशतसम्पादकं जगति ज्ञानम्। आज्ञापि जिनानामेषा प्रथमं ज्ञानं ततश्चरणम् ॥५०४॥] [अव] मनसि = चित्ते ज्ञानबलेनैवं वक्ष्यमाणं विभावयन्त इति। किं विभावयन्तो? ज्ञानिनो ममत्वादिभिर्न बाध्यन्ते इत्याह[मू ते पुज्जा तियलोए, सव्वत्थ वि जाण निम्मलं नाणं । पुज्जाण वि पुज्जयरा, नाणी य चरित्तजुत्ता य॥ ५०५ ॥ [ते पूज्याः त्रिलोके सर्वत्रापि येषां निर्मलं ज्ञानम्। पूज्यानामपि पूज्यतरा ज्ञानिनश्च चारित्रयुक्ताश्च॥५०५॥] [मू] भद्दं बहुस्सुयाणं, बहुजणसंदेहपुच्छणिज्जाणं । उज्जोइयभुवणाणं, झीणम्मि वि केवलमयंके ॥ ५०६ ॥ [भद्रं बहुश्रुतानां बहुजनसन्देहप्रच्छनीयानाम्। उद्द्योतितभुवनानां क्षीणेऽपि केवलमृगाङ्के॥५०६॥] [मू] जेसिं च फुरइ नाणं, ममत्तनेहाणुबंधभावेहिं । वाहिज्जंति न कहमवि, मणम्मि एवं विभावेंता॥५०७॥ [येषां च स्फुरति ज्ञानं ममत्वस्नेहानुबन्धभावैः। बाध्यते न कथमपि मनसि एवं विभावयन्तः ॥ ५०७॥] [मू] जरमरणसमं न भयं न दुहं नरगाइजम्मओ अन्नं। जम्ममरणजरमूलकारणं छिंदसु ममत्तं॥५०८॥ तो [जरामरणसमं न भयं न दुःखं नरकादिजन्मतोऽन्यत्। ततो जन्ममरणजरामूलकारणं छिन्द्धि ममत्वम्॥५०८॥] १४७
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy