SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ भवभावना-१० vas' सोहम् चित्तगई खेअरो अ रयणवई । माहिंदे अपराजिr पीड़मई आरणे तत्तो ॥ १ ॥ संखो जसमइ भज्जा तत्तो अवराईए विमाणम्मिं । मिरायमई विअ नवमभवे दोवि वंदामि ॥२॥ (हेम. मल.वृत्ति) इत्यादि प्रसिद्धत्वान्न लिखितम् । [द्वादशभावनानामानि] [मू] भवभावणनिस्सेणिं, मोत्तुं च न सिद्धिमंदिरारुहणं । भवदहनिव्विण्णाण, वि जायड़ जंतूण कड़या वि॥६॥ [भवभावनानिःश्रेणिं मुक्त्वा च न सिद्धिमन्दिरारोहणम्। भवदुःखनिर्विण्णानामपि जायते जन्तूनां कदाचिदपि॥६॥] [म्| तम्हा घरपरियणसयणसंगयं सयलदुक्खसंजणयं । मोत्तुं अट्टज्झाणं, भावेज्ज सया भवसरूवं ॥ ७॥ [तस्माद् गृहपरिजनस्वजनसङ्गजं सकलदुःखसञ्जनकम्। मुक्त्वार्तध्यानं भावयेत् सदा भवस्वरूपम्॥७॥] [मू] भवभावणा य एसा, पढिज्जए बारसह मज्झम्मि। ताओ य भावणाओ, बारस एयाओ अणुकमसो॥॥८॥ [भवभावना च एषा पठ्यते द्वादशानां मध्ये। ताश्च भावना द्वादश एता अनुक्रमशः॥८॥] [मू] पढमं अणिच्चभावं', असरणयं एगयं च ' अन्नत्तं । संसार म चिय, विविहं लोगस्सहावं च ॥९॥ [प्रथममनित्यभावमशरणकमेकतां चान्यत्वम्। संसारमशुभकमेव विविधं लोकस्वभावं च॥९॥] [मू] कम्मस्स आसवं संवरं च निज्जरण मुत्तमे य गुणे । जिणसासणम्मि" बोहिं, च दुल्लहं चिंतए मइमं ॥१०॥ ३ [कर्मणः आश्रवं संवरं च निर्जरणमुत्तमाँश्च गुणान्। जिनशासने बोधिं च दुर्लभां चिन्तयेत् मतिमान्॥१०॥] [अव] एतासु द्वादशभावनासु मध्ये पञ्चमस्थाने संसारभावना सम्पठ्यते। सा चेह विस्तरतोऽभिधास्यते । तत्प्रसङ्गतः सङ्क्षेपेणैव शेषा अपि इति गाथात्रयार्थः॥८॥९॥१०॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy